SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ 15 १ उदेशः शङ्खादिवृत्तं जागरिकाच व्याख्या-16 शङ्खः एव संवेगविशेषवशादाद्यपौषधविनिवृत्तमनाः द्वितीयपौषधं चिकीर्षुर्यचिन्तितवांस्तदर्शयतेदमुक्तम्-'नो खलु मे प्रज्ञप्तिः सेयं तमित्यादि, 'एगस्स अबिइयस्स'त्ति 'एकस्य' बाह्यसहायापेक्षया केवलस्य 'अद्वितीयस्य' तथाविधक्रोधा- अभयदेवी-4 दिसहायापेक्षया केवलस्यैव, न चैकस्येति भणनादेकाकिन एव पौषधशालायां पौषधं कर्तुं कल्पत इत्यवधारणीयं, या वृत्तिः एतस्य चरितानुवादरूपत्वात् तथा ग्रन्थान्तरे बहूनां श्रावकाणां पौषधशालायां मिलनश्रषणादोषाभावात्परस्परेण स्मारणादिविशिष्टगुणसम्भवाच्चेति । 'गमणागमणाए पडिक्कमईत्ति र्यापथिकी प्रतिक्रामतीत्यर्थः, 'छंदेणं'ति स्वाभिप्रायेण न तु मदीयाज्ञयेति । 'पुत्वरत्तावरत्तकालसमयंसि'त्ति पूर्वरात्रश्च-रात्रेः पूर्वो भागः अपगता रात्रिरपररात्रः स च पूर्वरात्रापररात्रस्तल्लक्षणः कालसमयो यः स तथा तत्र 'धम्मजागरिय'ति धर्माय धर्मचिन्तया वा जागरिका-जागरणं धर्मजागरिका तां 'पारित्तएत्तिकट्ट एवं संपेहेइ'त्ति 'पारयितुं' पारं नेतुम् ‘एवं सम्प्रेक्षते' इत्यालोचयति, किमित्याह-'इतिकर्तुम् एतस्यैवार्थस्य करणायेति । 'अभिगमो स्थिति पञ्चप्रकारः पूर्वोक्तोऽभिगमो नास्त्यस्य, सचितादिद्रव्याणां विमोचनीयानामभावादिति । 'जहा पढमति यथा तेषामेव प्रथमनिर्गमस्तथा द्वितीयनिर्गमोऽपि वाच्य इत्यर्थः, 'हिज्जो'त्ति ह्यो-ह्यस्तनदिने 'सुदक्खुजागरियं जागरिए'त्ति सुख दरिसणं जस्स सो सुदक्खू तस्स जागरिया|प्रमादनिद्राव्यपोहेन जागरणं सुदक्खुजागरिया तां जागरितः कृतवानित्यर्थः, 'बुद्धा बुद्धजागरियं जागरंति'त्ति बुद्धा केवलावबोधेन, ते च बुद्धानां व्यपोढाज्ञाननिद्राणां जागरिका-प्रबोधो बुद्धजागरिका तां कुर्वन्ति 'अवुद्धा अबुद्धजागरियं जागरंति'त्ति अबुद्धाः केवलज्ञानाभावेन यथासम्भवं शेषज्ञानसद्भावाच्च बुद्धसदृशास्ते चाबुद्धानां 5 ABAR ॥५५५॥ || केवलावबोधेन, जागरणं सुदक्खुजागरिया तां जागालागारपत्ति सुड दरिसणं जस्स सो सुदनमा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy