________________
FORGOTHER
छनास्थज्ञानवतां या जागरिका सा तथा तां जाग्रति ॥ अथ भगवन्तं शङ्खस्तेषां मनाक्परिकुपितश्रमणोपासकानां कोपोपशमनाय क्रोधादिविपाकं पृच्छन्नाह| तए णं से संखे समणोवासए समणं भ० महावीरं वंदइ नमं०२ एवं वयासी-कोहवसद्दे णं भंते ! जीवे || किं बंधए किं पकरेति किं चिणाति किं उवचिणाति !, संखा ! कोहवसट्टे णं जीवे आउयवज्जाओ सत्त कम्मपगडीओ सिढिलबंधणबद्धाओ एवं जहा पढमसए असंवुडस्स अणगारस्स जाव अणुपरियइ । माणघसणं भंते ! जीवे एवं चेव । एवं मायावसद्देवि एवं लोभवसद्देवि जाव अणुपरियइ । तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं एयमई सोचा निसम्म भीया तत्था तसिया संसारभउविग्गा समणं भगवं महावीरं वं० नमं० २ जेणेव संखे समणोवासए तेणेव उवा०२ संखं समणोवासगं पं० न०२त्ता एयमढे संमं विणएणं शुजो २ खामेति । तए णं ते समणोवासगा सेसं जहा आलंभियाए जाव पडिगया, भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ २ एवं वयासी-पभू णं भंते ! संखे समणोवासए देणाणुप्पियाणं अंतियं सेसं जहा इसिभरपुत्तस्स जाव अंतं काहेति । सेवं भंते ! सेवं| भंते त्ति जाव विहरइ (सूत्रं ४४०)॥१२-१॥ 'कोहवसट्टे ण'मित्यादि, 'इसिभद्दपुत्तस्स'त्ति अनन्तरशतोक्तस्येति ॥ द्वादशशते प्रथमः ॥ १२-१॥
AND THE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org