________________
व्याख्या- संति । तए णं समणे भगवं महावीरे तेसि समणोवासगाणं तीसे य धम्मकहा जाव आणाए आराहए १२ शतके प्रज्ञप्तिः
भवति । तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हहतहार १ उद्देशः अमयदेवी
उठाए उठेति उ०२ समणं भगवं महावीरं वंदंति नमसंति वं० २त्ता न. २त्ता जेणेव संखे समणोवासए या वृत्तिः२
बुद्धाबुद्धसुतेणेव उवागच्छन्ति २ संखं समणोवासयं एवं वयासी-तुमं देवाणुप्पिया ! हिज्जा अम्हेहिं अप्पणा चेव एवं
दक्षजागरि॥५५४॥
का सू४३९ वयासी-तुम्हे णं देवाणुप्पिया ! विउलं असणं जाव विहरिस्सामो, तए णं तुमं पोसहसालाए जाव विहरिए
तं सुट्टणं तुम देवाणुप्पिया! अम्हं हीलसि, अजोत्ति समणे भगवं महावीरे ते समणोवासए एवं वयासीकामा णं अजो! तुझे संखं समणोवासगं हीलह निंदह खिंसह गरहह अवमन्नह, संखे णं समणोवासए पिय-टू
धम्मे चेव दढधम्मे चेव सुदक्खुजागरियं जागरिए (सू०४३८)॥ भंतेत्ति भगवं गोयमे समणं भ० & महा०० न०२ एवं वयासी-कइविहा णं भंते ! जागरिया पण्णत्ता ?, गोयमा ! तिविहा जागरिया पण्ण
त्ता, तंजहा-बुद्धजागरिया अबुद्धजागरिया सुदक्खुजागरिया, से केण एवं वु० तिविहा जागरिया पण्णसत्ता तंजहा-बुद्धजा०१अबुद्धजा०२ सुदक्खु०३१, गोयमा!जे इमे अरिहंता भगवंता उप्पन्ननाणदसणधरा जहा ran
खंदए जाव सवन्नू सवदरिसी एए णं बुद्धा बुद्धजागरियं जागरंति, जे इमे अणगारा भगवंतो ईरियासमिया भासासमिया जाव गुत्तबंभचारी एए णं अबुद्धा अबुद्धजागरियं जागरंति, जे इमे समणोवासगा अभिग
ACCORRॐॐ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org