________________
जाव पडिजागरमाणस्स विहरिस्तए, कप्पर मे पोसहसालाए पोसहियस्स जाव विहरित्तए, तं छंदेणं देवाशुप्पिया ! तुब्भे तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा जाव विहरह, तए णं से पोक्खली | समणोवासगे संखस्स समणोवासगस्स अंतियाओ पोसहसालाओ पडिनिक्खमइ २ ता सावत्थि नगरिं मज्झमज्झेणं जेणेव ते समणोवासगा तेणेव उवागच्छइ २ ते समणोवासए एवं वयासी एवं खलु देवाणुपिया ! संखे समणोवासए पोसहसालाए पोसहिए जाव विहरह, तं छंदेणं देवाणुपिया ! तुझे विलं असणपाणखाइमसाइमे जाव विहरह, संखे णं समणोवासए नो हवमागच्छछ । तए णं ते समणोवासगा तं विउलं असणपाणखाइमसाइमे आसाएमाणा जाव विहरति । तए णं तस्स संखस्स समणोवासगस्स |पुरत्तावरप्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे जाव समुप्पज्जित्था - सेयं खलु मे कल्लं जाव जलते समणं भगवं महावीरं वंदित्ता नमसित्ता जाव पज्जुवासित्ता तओ पडिनियत्तस्स पक्खियं पोसहं पारित्तएत्तिकट्टु एवं संपेहेति एवं २ कल्लं जाव जलते पोसहसालाओ पडिनिक्खमति प० २ सुद्धप्यावेसाई मंगलाई वत्थाई पवर परिहिए सयाओ गिहाओ पडिनिक्खमति सयाओ गिहाओ पडिनिक्ख| मित्ता पादविहारचारेणं सावस्थि नगरिं मज्झंमज्झेणं जाव पज्जुवासति, अभिगमो नत्थि । तए णं ते समणोवासगा कल्लं पादु० जाय जलते व्हाया कयबलिकम्मा जाव सरीरा सएहिं सएहिं गेहेहिंतो पडिनिक्खमंति सएहिं २ एगयओ मिलायंति एगयओ २ सेसं जहा पढमं जाव पज्जुवा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org