SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५५३॥ | देवाणुप्पिया ! अम्हं संखं समणोवासगं सद्दावेत्तए । तए णं से पोक्खली समणोवासए ते समणोवासए एवं वयासी -अच्छह णं तुझे देवाणुप्पिया ! सुनिघुया वीसत्था अहन्नं संखं समणोवासगं सद्दावेमित्तिकट्टु तेसिं | समणोवासगाणं अंतियाओ पडिनिक्खमति प० २ सावत्थीए नगरीए मज्झंमज्झेणं जेणेव संखस्स समणोवास| गस्स गिहे तेणेव उवाग०२ संखस्स समणोवा सगस्स गिहं अणुपविट्ठे । तए णं सा उप्पला समणोवासिया पोक्खलिं | समणोवासयं एज्जमाणं पासइ पा० २ हट्टतुट्ठ० आसणाओ अन्भुट्ठेइ अ०२त्ता सत्तट्ठ पयाई अणुगच्छद्द २पोक्खलिं समणोवासगं वंदति नम॑सति वं० न० आसणेणं उवनिमंतेइ आ० २ एवं वयासी-संदिसंतु णं देवाणुप्पिया ! किमागमणप्पयोयणं ?, तए णं से पोक्खली समणोवासए उप्पलं समणोवासियं एवं वयासी - कहिनं देवाणुप्पिए । संखे समणोवासए ?, तए णं सा उप्पला समणोवासिया पोक्खलं समणोवासयं एवं वयासी| एवं खलु देवाणुपिया ! संखे समणोवासए पोसहसा लाए पोसहिए बंभयारी जाव विहरई । तए णं से पोक्खली समणोवासए जेणेव पोसहसाला जेणेव संखे समणोवासए तेणेव उवागच्छइ २ गमणागमणाए पडिक्कमइ ग० २ संखं समणोवासगं वंदति नम॑सति वं० न० एवं वयासी एवं खलु देवाणुपिया ! | अम्हेहिं से विउले असणजाव साइमे उवक्खडाविए तं गच्छामो णं देवाणुप्पिया । तं विडलं असणं जाव | साइमं आसाएमाणा जाव पडिजागरमाणा विहरामो, तए णं से संखे समणोवासए पोक्खलिं समणोवासगं एवं वयासी - णो खलु कप्पर देवाणुपिया ! तं विउलं असणं पाणं खाहमं साइमं आसाएमाणस्स Jain Education International For Personal & Private Use Only १२ शतके १ उद्देशः शङ्खपुष्क ल्यादिवृत्तं सू ४३८ | ॥५५३॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy