________________
मणोवासए एवं वयासी-तुज्झे णं देवाणुप्पिया ! विउलं असणं पाणं खाइमं साइमं उवक्खडावेह, तर अम्हे तं विपुलं असणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परिभुजेमाणा परिभाएमाणापक्खियं पोसह पडिजागरमाणा विहरिस्सामो, तए णं ते समणोवासगा संखस्स समणोवासगस्स एयमढ विणएणं पडिमुणंति, तए णं तस्स संखस्स समणोवासगस्स अयमेयारूवे अन्भथिए जाव समुप्पजित्था-नो खल मे सेयं तं विउलं असणं जाव साइमं अस्साएमाणस्स ४ पक्खियं पोसहं पडिजागरमाणस्स विहरित्तए, सेयं खलु मे पोसहसालाए पोसहियस्स बंभचारिस्स उम्मुक्कमणिसुवन्नस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसलस्स एगस्स अविइयस्स दन्भसंथारोवगयस्स पक्खियं पोसहं पडिजागरमाणस्स विहरित्तएत्तिकट्ट एवं संपेहेति २जेणेव सावत्थीनगरी जेणेव सए गिहे जेणेव उप्पला समणोवासिया तेणेवर उवा २ उप्पलं समणोवासियं आपुच्छह २ जेणेव पोसहसाला तेणेव उवागच्छइ २ पोसहसालं अणुपविसइ२ पोसहसालं पमजइ पो०२ उच्चारपासवणभूमी पडिलेहेइ उ०२ दब्भसंथारगं संथरति दभ०२दन्भसंथारगं दुरूहइ दु०२ पोसहसालाए पोसहिए बंभयारी जाव पक्खियं पोसहं पडिजागरमाणे विहरति, तए णं ते समणोवासगा जेणेव सावत्थी नगरी जेणेव साइं गिहाई तेणेव उवाग० २ विपुलं असणं पाणं
खाइमं साइमं उवक्खडावेंति उ०२ अन्नमन्ने सद्दावेंति अ०२ एवं वयासी-एवं खलु देवाणुप्पिया! अम्हेहि मासे विउले असणपाणखाइमसाइमे उवक्खडाविए, संखे य णं समणोवासए नो हवमागच्छइ, तं सेयं खलु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org