________________
1E
१२ शतके १ उद्देश: शङ्खपुकल्याचा
सू४३७
व्याख्या- 5
॥ अथ द्वादशं शतकम् ॥ • प्रज्ञप्तिः । अभयदेवी-18 या वृत्तिः ।
व्याख्यातं विविधार्थमेकादशं शतम् , अथ तथाविधमेव द्वादशमारभ्यते, तस्य चोद्देशकार्थाभिधानार्था गाथेयम्
संखे १ जयंति २ पुढवि ३ पोग्गल ४ अइवाय ५ राहु ६ लोगे य । नागे य८ देव ९ आया १० बारसम॥५५२॥
सए दसुद्देसा ॥१॥ तेणं कालेणं २ सावत्थीनाम नगरी होत्था वन्नओ, कोहए चेइए वन्नओ, तत्थ णं सावत्थीए नगरीए बहवे संखप्पामोक्खा समणोवासगा परिवसंति अड्डा जाव अपरिभूया अभिगयजीवाजीवा जाव विहरंति, तस्स णं संखस्स समणोवासगस्स उप्पला नाम भारिया होत्था सुकुमाल जाव सुरूवा समणोवासिया अभिगयजीवा २ जाव विहरह, तत्थ णं सावत्थीए नगरीए पोक्खलीनामं समणोवासए परिवसइ अड्डे अभिगयजाव विहरइ, तेणं कालेणं २ सामी समोसढे परिसा निग्गया जाव पजुवा०, तए णं |ते समणोवासगा इमीसे जहा आलभियाए जाव पज्जुवासइ, तए णं समणे भगवं महावीरे तेसि समणोवासगाणं तीसेय महति०धम्मकहा जाव परिसा पडिगया,तए गंतेसमणोवासगा समणस्स भगवओमहावीरस्स अंतियं धम्म सोचा निसम्म हतुट्ठ० समणं भ० म०० न० वं. न. पसिणाई पुच्छंति प० अट्ठाई परि| यादियंति अ० २ उठाए उद्वेति उ० २ समणस्स भ० महा. अंतियाओ कोट्टयाओ चेइयाओ पडिनि० प० २ जेणेव सावस्थी नगरी तेणेव पहारेत्थ गमणाए (सूत्र ४३७)।तए णं से संखे समणोवासए ते
नाम भारीए पोक्सा जाब पचासमणोवा
%ESCAMECC
C
॥५५२॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org