SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ 355555445453 सागरोवमाई ठिती पन्नत्ता, तेण परं वोच्छिन्ना देवा य देवलोगा य । अस्थि णं भंते ! सोहम्मे कप्पे दवाई सवन्नाईपि अवन्नाईपि तहेव जाव हंता अत्थि, एवं ईसाणेवि, एवं जाव अनुए, एवं गेवेजविमाणेसु अणुत्तरविमाणेसुवि, ईसिपम्भाराएवि जाव हंता अस्थि, तए णं सा महतिमहालिया जाव पडिगया, तए णं आलंभियाए नगरीए सिंघाडगतिय० अवसेसं जहा सिवस्स जाव सबदुक्खप्पहीणे नवरं तिदंडकुंडियं जाव धाउरत्तवत्थपरिहिए परिवडियविभंगे आलंभियं नगरं मज्झं० निग्गच्छति जाव उत्तरपुरच्छिम दिसीभागं अवक्कमति अ०२तिदंडकुंडियं च जहा खंदओजाव पवइओसेसंजहा सिवस्स जाव अबाबाहंसोक्खं अणुभंवति सासयं सिद्धा। सेवं भंते ! २त्ति ॥ (सूत्रं ४३६)॥११-१२॥ एक्कारसमं सयं समत्तं ॥११॥ . 'तेण'मित्यादि, 'एगओ'त्ति एकत्र 'समुवागयाणं'ति समायातानां 'सहियाणं ति मिलितानां 'समुविट्ठाणं'ति आसनग्रहणेन 'सन्निसन्नाणं'ति संनिहिततया निषण्णानां 'मिहो'त्ति परस्परं 'देवहितिगहिय?'त्ति देवस्थितिविषये | गृहीतार्थो-गृहीतपरमार्थो यः स तथा । 'तुंगिउद्दसए'त्ति द्वितीयशतस्य पञ्चमे ॥ एकादशशते द्वादशः ॥११-१२॥ ॥ एकादशं शतं समाप्तम् ॥ ११॥ • एकादशशतमेवं व्याख्यातमबुद्धिनाऽपि यन्मयका । हेतुस्तत्राग्रहिता श्रीवाग्देवीप्रसादो वा ॥१॥ Faccided courcedetailedictio tecturdedicineteredictions celery ॥ इति श्रीमदभयदेवमूरिवरविवृतायां भगवत्यां शतकमेकादशम् ॥ s+99999999999 9 APPS Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy