________________
व्याख्या- वाहाओ जाव आयावेमाणे विहरति । तए णं तस्स पोग्गलस्स छटुंछट्टेणं जाव आयावेमाणस्स पगतिभप्रज्ञप्तिः इयाए जहा सिवस्स जाव विभंगे नामं अन्नाणे समुप्पन्ने, से णं तेणं विभंगेणं नाणेणं समुप्पन्नेणं बंभलोए अभयदेवी- कप्पे देवाणं ठितिं जाणति पासति । तए णं तस्स पोग्गलस्स परिवायगस्स अयमेयारूवे अन्भत्थिए जाव पावृत्तिः२
समुप्पज्जित्था-अस्थि णं ममं अइसेसे नाणदंसणे समुप्पन्ने, देवलोएसु णं देवाणं जहन्नेणं दसवाससहस्साई ॥५५॥
| ठिती पण्णत्ता तेण परं समयाहिया दुसमयाहिया जाव उक्कोसेणं असंखेजसमयाहिया उक्कोसेणं दससागरो|वमाई ठिती पन्नत्ता तेण परं वोच्छिन्ना देवा य देवलोगा य, एवं संपेहेति एवं २ आयावणभूमीओ पच्चोकहइ आ. २तिदंडकुंडिया जाव धाउरत्ताओ य गेण्हह गे० २जेणेव आलंभिया णगरी जेणेव परिवायगावसहे तेणेव उवागच्छइ उवा०२ भंडनिक्खेवं करेति भं०२ आलंभियाए नगरीए सिंघाडग जाव पहेसु अन्नमन्नस्स एवमाइक्खइ जाव परूवेइ-अस्थि णं देवाणुप्पिया! ममं अतिसेसे नाणदंसणे समुप्पन्ने, देवलोएमु णं देवाणं जहन्नेणं दसवाससहस्साई तहेव जाव वोच्छिन्ना देवा य दवेलोगा य । तए णं आलंभियाए नगरीए एएणं अभिलावेणं जहा सिवस्स तं चेव जाव से कहमेयं मन्ने एवं ?. सामी समोसढे जाव परिसा पडिगया, भगवं गोयमे तहेव भिक्खायरियाए तहेव बहुजणसई निसामेइ तहेव बहुजणसई निसामेत्ता
तहेव सर्व भाणियत्वं जाव अहं पुण गोयमा ! एवं आइक्खामि एवं भासामि जाव परूवेमि-देवलोएसु णं हादेवाणं जहन्नेणं दस वाससहस्साई ठिती पण्णत्ता तेण परं समयाहिया समयाहिया जाव उक्कोसेणं तेत्तीसं|
| ११ शतके |१२ उद्देशः
ऋषिभद्रस्यागामिभ वः सू४३५ | पुद्गलपरिब्राजकः सू ४३६
॥५५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org