SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ तामेव दिसं पडिगया (सूत्रं ४३४ ) भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदहणमंसहवं. २एवं वयासी-पभू णं भंते ! इसिभद्दपुत्ते समाणोवासए देवाणुप्पियाणं अंतियं मुंडे भवित्ता आगाराओ अणगा|रियं पञ्चइत्तए ?, गोयमा ! णो तिणढे समढे, गोयमा! इसिभद्दपुत्ते समणोवासए बहूहिं सीलवयगुणवयवेरमणपञ्चक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहई बासाई समणोवासगपरियागं पाउहिति ब. २ मासियाए संलेहणाए अत्ताणं झूसेहिति मा०२ सर्हि भत्ताई अणसणाई छेदेहिति २ आलोइयपडिकंते समाहिपत्ते कालमासे कालं किचा सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववजिहिति, तत्थ णं अत्थेगतियाणं देवाणं चत्तारि पलिओवमाई ठिती पण्णत्ता, तत्थ णं इसिभद्दपुत्तस्सवि देवस्स चत्तारि पलिओवमाइं ठिती भविस्सति । से णं भंते ! इसिभद्दपुत्ते देवे तातो देवलोगाओ आउक्खएणं भव० ठिइक्खएणं जाव कहिं उववजिहिति ?, गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहेति । सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे जाव अप्पाणं भावेमाणे विहरइ (सूत्रं ४३५)। तए णं समणे भगवं महावीरे अन्नया कयावि आलभियाओ नगरीओ संखवणाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ । तेणं कालेणं तेणं समएणं आलभिया नाम नगरी होत्था वन्नओ, तत्थ णं संखवणे णाम चेइए होत्था वन्नओ, तस्स णं संखवणस्स अदूरसामंते पोग्गले नाम परिवायए परिवसति रिउवेदजजुरवेदजावनएसु सुपरिनिहिए छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं उड्ड Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy