SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ नमंसन्ति २ एवं वदासीय धम्म सोचा निसम्म हहता भवइ । तए णं ते समणोवास IGI. व्याख्या लट्ठा समाणा हहतुट्ठा एवं जहा तुंगिउद्देसए जाव पजुवासंति । तए णं समणे भगवं महावीरे तेसिं||| प्रज्ञप्तिः १२ उद्देशः समणोवासगाणं तीसे य महतिधम्मकहा जाव आणाए आराहए भवइ । तए णं ते समणोवासया समअभयदेवी ऋषिभद्रोणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्टतुट्टा उट्ठाए उट्टेइ उ०२ समणं भगवं महावीरं या वृत्तिः२ कादेवस्थिवंदन्ति नमंसन्ति २ एवं वदासी-एवं खलु भंते! इसिभद्दपुत्ते समणोवासए अम्हं एवं आइक्खइ जाव परू * तिःसू४३३ ॥५५॥ 18 वेइ-देवलोएसु णं अन्जो ! देवाणं जहन्नेणं दस वाससहस्साई ठिती पन्नत्ता तेण परं समयाहिया जाव तेण श्रीवीरीक्ति है परं वोच्छिन्ना देवा य देवलोगा य, से कहमेयं भंते ! एवं ?, अज्जोत्ति समणे भगवं महावीरे ते समणो- संवादः वासए एवं वयासी-जन्नं अज्जो ! इसिभद्दपुत्ते समणोवासए तुज्झं एवं आइक्खइ जाव परूवेइ-देवलोगेसु सू ४३४ |णं अजो! देवाणं जहन्नेणं दस वाससहस्साई ठिई पन्नत्ता तेण परं समयाहिया जाव तेण परं वोच्छिन्ना देवा य देवलोगा य, सच्चे णं एसमहे, अहं पुण अजो ! एवमाइक्खामि जाव परूवेमि-देवलोगेसु णं || अज्जो ! देवाणं जहन्नेणं दस वाससहस्साई तं चेव जाव तेण परं वोच्छिन्ना देवा य देवलोगा य, सच्चे गं एसमटे । तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं एयमढे सोचा निसम्म समणं |भगवं महावीरं वंदन्ति नमंसन्ति २ जेणेव इसिमपुत्ते समणोवासए तेणेव उवागच्छन्ति २ इसिभद्दपुत्तं सम- ॥५५॥ शाणोवासगं वंदति नमसंति २ एयमढ संमं विणएणं भुजो २ खामेति। तए णंसमणोवासया पसिणाई पुच्छति पु०२ अढाई परियादेयंति अ०२ समणं भगवं महावीरं वंदति नमसंति वं. २ जामेव दिसं पाउन्भूया| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy