________________
R
नीतौ श्रद्धासंवेगौ यस्य स तथा, तत्र श्रद्धा-तत्त्वश्रद्धानं सदनुष्ठानचिकीर्षा वा संवेगो-भवभयं मोक्षाभिलापो वेति, |'उसभदत्तस्स'त्ति नवमशते त्रयस्त्रिंशत्तमोद्देशकेऽभिहितस्येति ॥ एकादशशतस्यैकादशः ॥११-११॥
एकादशोदेशके काल उक्तो द्वादशेऽपि स एव भङ्गयन्तरेणोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्तेणं कालेणं २ आलभिया नाम नगरी होत्था वन्नओ, संखवणे चेइए वन्नओ, तत्थ णं आलभियाए नगरीए बहवे इसिभद्दपुत्तपामोक्खा समणो वासया परिवसंति अड्डा जाव अपरिभूया अभिगयजीवाजीवा जाव | विहरंति । तए णं तेसिं समणोवासयाणं अन्नया कयावि एगयओ सहियाणं समुवागयाणं संनिविट्ठाणं| सन्निसन्नाणं अयमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था-देवलोगेसु णं अजो! देवाणं केवतियं कालं ठिती पण्णता ?, तए णं से इसिभद्दपुत्ते समणोवासए देवहितीगहियढे ते समणोवासए एवं वयासी-देव-| लोएसु णं अजो! देवाणं जहण्णेणं दसवाससहस्साई ठिती पण्णत्ता, तेण परं समयाहिया दुसमयाहिया | जाव दससमयाहिया संखेजसमयाहिया असंखेजसमयाहिया उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पन्नत्ता, तेण परं वोच्छिन्ना देवा य देवलोगा य । तए णं ते समणोवासया इसिभद्दपुत्तस्स समणोवासगस्स एव-|| माइक्खमाणस्स जाव एवं परूवेमाणस्स एयम8 नो सद्दहति नो पत्तियंति नो रोयंति एयमहं असद्दहमाणा अपत्तियमाणा अरोएमाणा जामेव दिसं पाउन्भूया तामेव दिसं पडिगया (सूत्रं ४३३)। तेणं कालेणं २ समणे भगवं महावीरे जाव समोसड्ढे जाव परिसा पजुवासइ । तए णं ते समणोवासया इमीसे कहाए
SS RESERECTOR
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org