SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५४९॥ अहिज्जइ, बहुपडिपुन्नाई दुवालस वासाई सामन्नपरियागं पाउणइ, सेसं तं चैव । सेवं भंते ! सेवं भंते ! ॥ ( सूत्र ४३२ ) ॥ महबलो समत्तो ॥ ११-११ ॥ 'विमलस्स'त्ति अस्यामवसर्पिण्यां त्रयोदशजिनेन्द्रस्य 'पउप्पए'त्ति प्रपौत्रकः - प्रशिष्यः अथवा प्रपौत्रिके - शिष्य| सन्ताने 'जहा केसिसामिस्स' त्ति यथा केशिनाम्न आचार्यस्य राजप्रश्नकृताधीतस्य वर्णक उक्तस्तथाऽस्य वाच्यः, स च 'कुलसंपन्ने बलसंपन्ने रूवसंपन्ने विणयसंपन्ने' इत्यादिरिति, 'वृत्तपडिवुत्तय'त्ति उक्तप्रत्युक्तिका भणितानि मातुः प्रतिभणितानि च महाबलस्येत्यर्थः, नवरमित्यादि, जमालिचरिते हि विपुलकुलबालिका इत्यधीतमिह तु विपुलराजकुलबा - लिका इत्येतदध्येतव्यं, कला इत्यनेन चेदं सूचितं - 'कलाकुसल सब काललालियसुहोइयाओ'त्ति, 'सिवभद्दस्स' त्ति | एकादशशत नवमोदेशकाभिहितस्य शिवराजर्षिपुत्रस्य, 'जहा अम्मडो'त्ति यथोपपातिके अम्मडोऽधीतस्तथाऽयमिह वाच्यः, तत्र व यावत्करणादेतत्सूत्रमेवं दृश्यं - 'गहगणन क्खत्ततारारूवाणं बहूइं जोयणाई बहूई जोयणसयाई बहूई जोयणसहस्साइं बहूई जोयणसय सहस्साइं बहूई जोयणकोडाकोडीओ उद्धुं दूरं उप्पइत्ता सोहम्मीसाणसणं कुमारमाहिंदे कप्पे वीईवइत्त'त्ति, इह च किल चतुर्दशपूर्वधरस्य जघन्यतोऽपि लान्तके उपपात इष्यते, “जावंति लंतगाओ चउद| सपुखी जहन्नउववाओ" ति वचनादेतस्य चतुर्दशपूर्वधरस्यापि यद् ब्रह्मलोके उपपात उक्तस्तत् केनापि मनाग् विस्मरणा| दिना प्रकारेण चतुर्दशपूर्वाणामपरिपूर्णत्वादिति संभावयन्तीति । 'सन्नी पुवजाईसरणे' त्ति सज्ञिरूपा या पूर्वा जातिस्तस्याः स्मरणं यत्तत्तथा ' अहिसमेह' त्ति अधिगच्छतीत्यर्थः 'दुगुणाणीयससंवेगे'त्ति पूर्वकालापेक्षया द्विगुणावा Jain Education International For Personal & Private Use Only ११ शतके ११ उद्देशः महाबल दीक्षादि सू ४३१ सुदर्शन दीक्षादि सू ४३२ ॥५४९॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy