SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ सट्टिभत्ताई अणसणाए० आलोइयपडिकंते समाहिपत्ते कालमासे कालं किचा उहुं चंदमसूरिय जहा अ|म्मडो जाव बंभलोए कप्पे देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं दस सागरोवमाई ठिती पण्णत्ता, तत्थ णं महबलस्सवि दस सागरोवमाइं ठिती पन्नत्ता, से णं तुमं सुदंसणा ! बंभलोगे कप्पे दस सागरोवमाई दिवाई भोग भोगाई भुंजमाणे विहरित्ता ताओ चैव देवलोगाओ आंउक्खएणं ३ अनंतरं चयं चइता इहेव वाणियगामे नगरे सेहिकुलंसि पुत्तत्ताए पदायाए (सूत्रं ४३१ ) । तए णं तुमे सुदंसणा ! उम्मुक्कबालभावेणं विन्नायपरिणयमेत्तेणं जोवणगमणुप्पत्तेणं तहारूवाणं थेराणं अंतियं केवलिपन्नत्ते धम्मे निसंते, सेsविय धम्मे इच्छिए पडिच्छिए अभिरुइए तं सुहु णं तुमं सुदंसणा । इदाणिं पकरेसि। से तेणद्वेणं सुदंसणा ! एवं बुच्चइ-अस्थि णं एतेसिं पलिओवमसागरोवमाणं खयेति वा अवचयेति वा, तए णं तस्स सुदंसणस्स सेट्ठिस्स समणस्स भगवओ महावीरस्स अंतियं एयमहं सोचा निसम्म सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेसाहिं विसृज्झमाणीहिं तयावरणिजाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स सन्नीपुढे जातीसरणे समुप्पन्ने एयमहं सम्मं अभिसमेति, तए णं से सुदंसणे सेट्ठी समणेणं भगवया महावीरेणं संभारियपुवभवे दुगुणाणीपसहसंवेगे आणंदसुपुन्ननयणे समणं भगवं महावीरं तिक्खुत्तो आ० २ वं० नमं० २ ता एवं वयासी- एवमेयं भंते ! जाव से जहेयं तुझे वदहत्तिकहु उत्तरपुरच्छिमं दिसीभागं अवकमइ सेसं जहा उसभदत्तस्स जाव सङ्घदुक्खप्पहीणे, नवरं चोदस पुवाई Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy