SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ११ शतके ११ उद्देशः महाबलस्य संतानीय पार्श्वे दीक्षा |दिसू४३१ व्याख्या मेणं तवसा अप्पाणं भावेमाणे विहरति । तए णं हस्थिणापुरे नगरे सिंघाडगतिय जाव परिसा पजुवासइ। प्रज्ञप्तिः तए णं तस्स महबलस्स कुमारस्स तं महया जणसई वा जणवूह वा एवं जहा जमाली तहेव चिंता तहेव अभयदेवी- ४ कंचुइज्जपुरिसं सद्दावेति, कंचुइजपुरिसोवि तहेव अक्खाति, नवरं धम्मघोसस्स अणगारस्स आगमणगहिया वृत्तिः यविणिच्छए करयलजाव निग्गच्छइ, एवं खलु देवाणुप्पिया ! विमलस्स अरहओ पउप्पए धम्मघोसे नाम अणगारे सेसं तं चेव जाव सोवि तहेव रहवरेणं निग्गच्छति, धम्मकहा जहा केसिसामिस्स, सोवि तहेव ॥५४८॥ अम्मापियरो आपुच्छइ, नवरं धम्मघोसस्स अणगारस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पवइत्तए तहेव वुत्तपडिवुत्तया नवरं इमाओ य ते जाया विउलरायकुलबालियाओ कला सेसं तं चेव जाव | ताहे अकामाई चेव महवलकुमारं एवं वयासी-तं इच्छामो ते जाया ! एगदिवसमवि रजसिरिं पासित्तए, तए णं से महबले कुमारे अम्मापियराण वयणमणुयत्तमाणे तुसिणीए संचिट्ठति । तए णं से बले राया कोडंबियपुरिसे सद्दावेइ एवं जहा सिवभहस्स तहेव रायाभिसेओ भाणियवो जाव अभिसिंचति करयलपरिग्गहियं महबलं कुमारं जएणं विजएणं वडावेंति जएणं विजएणं बद्धावित्ता जाव एवं वयासी-भण जाया ! किं देमोकिं पयच्छामो सेसं जहाजमालिस्स तहेव जाव तए णं से महबले अणगारे धम्मघोसस्स अणगारस्स अंतियं सामाइयमाइयाई चोद्दस पुवाई अहिज्जति अ० २ बहूहिं चउत्थजाव विचित्तेहिं तवोकम्महिं अप्पाणं भावेमाणे बहुपडिपुन्नाई दुवालस वासाई सामनपरियागं पाउणति बहू मासियाए संलेहणाए। सतहेव जावडहिं चउत्थजासियाए सला ॥५४८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy