SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ लाबद्धदीपान् 'उक्कंचणदीवे'त्ति उत्कञ्चनदीपान् अर्द्धदण्डवतः 'एवं चेव तिन्निवित्ति रूप्यसुवर्णसुवर्णरूप्यभेदात! | 'पंजरदीवेत्ति अभ्रपटलादिपञ्जरयुक्तान् 'थासगाईति आदर्शकाकारान् 'तलियाओत्ति पात्रीविशेषान् 'कविचि| याओ'त्ति कलाचिकाः 'अवएडए'त्ति तापिकाहस्तकान् 'अवयकाओ'त्ति अवपाक्यास्तापिका इति संभाव्यते 'भिसियाओ'त्ति आसनविशेषान् 'पडिसेज्जाओ'त्ति उत्तरशय्याः हंसासनादीनि हंसाद्याकारोपलक्षितानि उन्नताद्याकारोपल-15 क्षितानि च शब्दतोऽवगन्तव्यानि, 'जहा रायप्पसेणइज्जे'इत्यनेन यत्सूचितं तदिदम्-'अट्ट कुट्ठसमुग्गे एवं पत्त|चोयतगरएलहरियालहिंगुलयमणोसिलअंजणसमुग्गे'त्ति, 'जहा उववाइए' इत्यनेन यत्सूचितं तदिहैव देवान४न्दाव्यतिकरेऽस्तीति तत एव दृश्य, 'करोडियाधारीओ'त्ति स्थगिकाधारिणीः 'अट्ठ अंगमदियाओ अट्ठ ओमद्दियाओ'त्ति इहाङ्गमर्दिकानामुन्मर्दिकानां चाल्पबहुमर्दनकृतो विशेषः 'पसाहियाओ'त्ति मण्डनकारिणीः 'वन्नगपेसी ओ'त्ति चन्दनपेषणकारिका हरितालादिपेषिका वा 'चुन्नगपेसीओ'त्ति इह चूर्णः-ताम्बूलचूर्णो गन्धद्रव्यचूर्णो वा 'दवकारीओत्ति परिहासकारिणीः 'उवत्थाणियाओ'त्ति या आस्थानगतानां समीपे वर्तन्ते 'नाडइज्जाओ'त्ति नाटलकसम्बन्धिनीः 'कुटुंबिणीओ'त्ति पदातिरूपाः 'महाणसिणीओ'त्ति रसवतीकारिकाः शेषपदानि रूढिगम्यानि । है तेणं कालेणं २ विमलस्स अरहओ पओप्पए धम्मघोसे नामं अणगारे जाइसंपन्ने वन्नओ जहा केसिसाका मिस्स जाव पंचहिं अणगारसएहिं सद्धिं संपरिवुडे पुवाणुपुति चरमाणे गामाणुगामं दूतिजमाणे जेणेव हस्थिणागपुरे नगरे जेणेव सहसंबवणे उजाणे तेणेव उवागच्छइ २ अहापडिरूवं उग्गहं ओगिण्हति २ संज 2-64CRECIRCRAGRAM For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy