SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५४७॥ किं भूतं तम् ? इत्याह- 'वरकोउयमङ्गलोवयारकयसंतिकम्मं' वराणि यानि कौतुकानि - भूतिरक्षादीनि मङ्गलानि च - सिद्धार्थकादीनि तद्रूपो य उपचारः - पूजा तेन कृतं शान्तिकर्म - दुरितोपशमक्रिया यस्य स तथा तं 'सरिसि | याणं'ति सदृशीनां परस्परतो महाबलापेक्षया वा 'सरित्तयाणं' ति सहकृत्वचां-सदृशच्छवीनां 'सरिबयाणं' ति सहगू वयसां, 'सरिसलावन्नेत्यादि, इह च लावण्यं - मनोज्ञता रूपं आकृतियौवनं - युवता गुणाः- प्रियभाषित्वादयः, 'कुण्डलजोए 'त्ति कुण्डलयुगानि 'कडगजोए 'त्ति कलाचिकाभरणयुगानि 'तुडिय'त्ति बाह्वाभरणं 'खोमेति कार्पासिकं - अतसीमयं वा वस्त्रं 'वडग 'त्ति त्रसरीमयं 'पट्ट'त्ति पट्टसूत्रमयं 'दुगुल्ल'त्ति दुकूलाभिधानवृक्षत्वग् निष्पन्नं श्रीप्रभृतयः | षड्देवताप्रतिमाः नन्दादीनि मङ्गलवस्तूनि अन्ये त्वाहुः - नन्दं वृत्तं लोहासनं भद्रं - शरासनं मूढक इति यत्प्रसिद्धं 'तले' त्ति तालवृक्षान् 'वय'त्ति व्रजान् - गोकुलानि 'सिरिघर पडिरूवए 'त्ति भाण्डागारतुल्यान् रत्नमयत्वात् 'जाणा| ई' ति शकटादीनि 'जुग्गाई'ति गोल्लविषयप्रसिद्धानि जम्पानानि 'सिबियाओ' त्ति शिबिकाः - कूटाकाराच्छादितजम्पानरूपाः 'संमाणियाओ'त्ति स्यन्दमानिकाः पुरुषप्रमाणाजम्पानविशेषानेव 'गिल्लीओ'त्ति हस्तिन उपरि कोल्लराकाराः | 'थिल्लीओ' त्ति लाटानां यानि अड्डपल्यानानि तान्यन्यविषयेषु थिल्लीओ अभिधीयन्तेऽतस्ताः 'वियडजाणाई 'ति विवृ| तयानानि तल्लटकवर्जितशकटानि, 'पारिजाणिए'त्ति परियानप्रयोजनाः पारियानिकास्तान् 'संगामिए'त्ति सङ्ग्रामप्रयोजनाः साङ्ग्रामिकास्तान् तेषां च कटीप्रमाणा फलकवेदिका भवति, 'किंकरे' त्ति प्रतिकर्म्म पृच्छाकारिणः 'कंचुइज्जे'त्ति प्रतीहारान् 'वरसघरे 'ति वर्षधरान् वर्द्धितक महल्लकान् 'महत्तरान्' अन्तःपुरकार्यचिन्तकान् 'ओलंबणदीवेत्ति शृङ्ख Jain Education International For Personal & Private Use Only ११ शतके ११ उद्देशः महाबल वीवाहः सू ४३० | ॥५४७॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy