SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ अंकातीओ अट्ट अंगमदियाओ अट्ठ उम्महियाओ अह पहावियाओ अट्ठ पसाहियाओ अट्ट वन्नगपेसीओ द अह चुन्नगपेसीओ अट्ट कोठागारीओ अट्ठ वकारीओ अट्ठ उवत्थाणियाओ अट्ठ नाडइजाओ अट्ट कोडंबिणीओ अट्ठ महाणसिणीओ अट्ठ भंडागारिणीओ अट्ठ अज्झाधारिणीओ अट्ठ पुप्फधरणीओ अट्ठ पाणिघरणीओ अट्ठ बलिकारीओ अट्ट सेजाकारीओ अट्ठ अभितरियाओ पडिहारीओ अट्ट बाहिरियाओ पडि-18 हारीओ अट्ट मालाकारीओ अट्ट पेसणकारीओ अन्नं वा सुबहुं हिरन्नं वा सुवन्नं वा कंसं वा दूसं वा विउलधणकणगजावसंतसारसावएज्जं अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउ पकामं भोत्तुं पकाम परिभाए। तए णं से महबले कुमारे एगमेगाए भजाए एगमेगं हिरनकोडिं दलयति एगमेगं सुवन्नकोडिं दलयति एगमेगं मउडं मउडप्पवरं दलयति एवं तं चेव सवं जाव एगमेगं पेसणकारिं दलयति अन्नं वा सुबहुं हिरन्नं वा जाव परिभाएउं, तए णं से महश्चले कुमारे उपि पासायवरगए जहा जमाली जाव विहरति (सूत्रं ४३०)॥ . | ‘पमक्खणगण्हाणगीयवाइयपसाहणटुंगतिलगकंकणअविहववहुउवणीयंति प्रम्रक्षणक-अभ्यञ्जनं स्नानगी-I |तवादितानि प्रतीतानि प्रसाधनं-मण्डनं अष्टस्वङ्गेषु तिलकाः-पुण्ड्राणि अष्टाङ्गतिलकाः कणं च-रक्तदवरकरूपं| एतानि अविधववधूभिः-जीवत्पतिकनारीभिरुपनीतानि यस्य स तथा तं 'मंगलमुजंपिएहि यत्ति मङ्गलानि-दध्यक्षतादीनि गीतगानविशेषा वा तासु जल्पितानि च-आशीर्वचनानीति द्वन्द्वस्तैः करणभूतैः पाणिं गिण्हाविंसुत्ति सम्बन्धः, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy