________________
व्याख्या-8 त्ति यथौपपातिके दृढप्रतिज्ञोऽधीतस्तथाऽयं वक्तव्यः, तच्चैवं-'मजणधाईए मंडणधाईए कीलावणधाईए अंकधा- ११ शतके प्रज्ञप्तिः ईए'इत्यादि, 'निवायनिवाघायंसी'त्यादि च वाक्यमिहेवं सम्बन्धनीयं 'गिरिकंदरमल्लीणेच चंपगपायवे निवायनिवा- ११ उद्देशः अभयदेवी
घायंसि सुहंसुहेणं परिवड्डईत्ति । 'परंगामणंति भूमौ सर्पणं 'पयचंकामणं ति पादाभ्यां सञ्चारणं 'जेमामणं'ति महाबलया वृत्तिः२ भोजनकारणं 'पिंडवद्धणं ति कवलवृद्धिकारणं 'पजपावणं'ति प्रजल्पनकारणं 'कण्णवेहणं'ति प्रतीतं 'संवच्छरप
नामकरणं
सू४२९ ॥५४॥ डिलेहणं'ति वर्षग्रन्थिकरणं 'चोलोयणं' चूडाधरणम् 'उवणयणं'ति कलाग्राहणं 'गम्भाहाणजम्मणमाइयाई कोउ
याइं करेंति'त्ति गर्भाधानादिषु यानि कौतुकानि-रक्षाविधानादीनि तानि गर्भाधानादीन्येवोच्यन्त इति गर्भाधानज-|| न्मादिकानि कौतुकानीत्येवं समानाधिकरणतया निर्देशः कृतः, "एवं जहा दढपइन्नो'इत्यनेन यत्सूचितं तदेवं दृश्य|'सोहणंसि तिहिकरणनक्खत्तमुहुत्तसि व्हायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सबालंकारविभूसियं महया इड्डि-||
सकारसमुदएणं कलायरियस्स उवणयंती'त्यादीति । 'अझुग्गयमूसियपहसिते इव' अभ्युद्गतोच्छूितान्-अत्युच्चान् ||2| Bाइह चैवं व्याख्यानं द्वितीयाबहुवचनलोपदर्शनात् , 'पहसिते इव'त्ति प्रहसितानिव-श्वेतप्रभापटलप्रबलतया हसत द इवेत्यर्थः 'वन्नओ जहा रायप्पसेणइज्जे'इत्यनेन यत्सूचितं तदिदं-'मणिकणगरयणभत्तिचित्तवाउछुयविजय-||
वेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघमाणसिहरे'इत्यादि, एतच्च प्रतीतार्थमेव, नवरं 'मणिकनकरत्नानां भक्तिभिः-विच्छित्तिभिश्चित्रा ये ते तथा, वातोद्धृता या विजयसूचिका वैजयन्त्यभिधानाः पताकाछत्रातिच्छत्राणि च है तैः कलिता येते तथा ततः कर्मधारयस्ततस्तान 'अणेगखंभसयसंनिविट्ठति अनेकेषु स्तम्भशतेषु संनिविष्टं यदने
॥५४५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org