________________
45%
-945454545
कानि वा स्तम्भशतानि संनिविष्टानि यत्र तत्तथा 'वन्नओ जहा रायप्पसेणइज्जे पेच्छाघरमंडवंसित्ति यथा राजप्रश्नकृते प्रेक्षागृहमण्डपविषयो वर्णक उक्तस्तथाऽस्य वाच्य इत्यर्थः, स च 'लीलठियसालिभंजियाग'मित्यादिरिति ।
तए णं तं महाबलं कुमारं अम्मापियरो अन्नया कयावि सोभणंसि तिहिकरणदिवसनक्खत्तमुहतंसि पहायं कयबलिकम्मं कयकोउयमंगलपाय० सवालंकारविभूसियं पमक्खणगण्हाणगीयवाइयपसाहणटुंगतिलगकंकणअविहववहुउवणीयं मंगलसुजंपिएहि य वरकोउयमंगलोवयारकयसंतिकम्मं सरिसयाणं सरित्तयाणं सरिचयाणं सरिसलावन्नरूवजोवणगुणोववेयाणं विणीयाणं कयकोउयमंगलपायच्छित्ताणं सरिसएहिं रायकुलहितो आणिल्लियाणं अट्ठण्हं रायवरकन्नाणं एगदिवसेणं पाणिं गिण्हाविंसु । तए णं तस्स महाबलस्स कुमारस्स अम्मापियरो अयमेयारूवं पीइदाणं दलयंति तं०-अट्ठ हिरनकोडीओ अह सुवन्नकोडीओ अट्ठ मउडे मउडप्पवरे अह कुंडलजुए कुंडलजुयप्पवरे अट्टहारेहारप्पवरे अह अद्धहारे अद्धहारप्पवरे अट्ठ एगावलीओ एगावलिप्पवराओ एवं मुत्तावलीओ एवं कणगावलीओ एवं रयणावलीओ अट्ट कडगजोए कडगजोयप्पवरे एवं तुडियजोए अट्ट खोमजुयलाई खोमजुयलप्पवराई एवं वडगजुयलाई एवं पट्टजुयलाई एवं दुगुल्लजुयलाई अट्ट सिरीओ अट्ठ हिरीओ एवं धिईओ कित्तीओ बुद्धीओ लच्छीओ अट्ट नंदाइं अट्ठ भद्दाई अट्ट तले तलप्पवरे सवरयणामए णियगवरभवणकेऊ अट्ट झए झयप्पवरे अट्ठ वये वयप्पवरे दसगोसाह|स्सिएणं वएणं अट्ठ नाडगाइं नाडगप्पवराई बत्तीसबद्धणं नाडएणं अह आसे आसप्पवरे सवरयणामए
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org