SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५४४॥ | सा तिरेगट्ठवासगं जाणित्ता सोभणंसि तिहिकरणमुहुत्तंसि एवं जहा दृढप्पन्नो जाव अलं भोगसमत्थे जाए यावि होत्था । तए णं तं महबलं कुमारं उम्मुकबालभावं जाव अलं भोगसमत्थं विजाणित्ता अम्मापियरो अट्ठ पासायवडेंसए करेंति २ अब्भुग्गयमूसिय पहसिए इव वन्नओ जहा रायप्पसेणइज्जे जाव पडिरूवे तेसि णं | पासायवडेंसगाणं बहुमज्झदेसभागे एत्थ णं महेगं भवणं करेंति अणेगखंभसयसंनिविद्वं वन्नओ जहा रायप्प सेणइज्जे पेच्छाघरमंडवंसि जाव पडिरूवे ( सूत्रं ४२९ ) ॥ 'चारगसोहणं' ति बन्दिविमोचनमित्यर्थः 'माणुम्माणवणं करेह' त्ति इह मानं - रसधान्यविषयम् उन्मानं - तुलारूपम् 'उस्सुकं' ति 'उच्छुकां' मुक्तशुल्कां स्थितिपतितां कारयतीति सम्बन्धः, शुल्ककं तु विक्रेयभाण्डं प्रति राजदेयं द्रव्यम् 'उक्करं'ति उन्मुक्त करां, करस्तु गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यं, 'उक्कि' ति उत्कृष्टां -प्रधानां कर्षणनिषेधाद्वा 'अदिज्जं ति | विक्रयनिषेधेनाविद्यमानदातव्यां 'अभिज्जं'ति विक्रयप्रतिषेधादेवाविद्यमानमातव्यां अविद्यमानमायां वा 'अभडप्प| वेसं 'ति अविद्यमानो भटानां - राजाज्ञादायिनां पुरुषाणां प्रवेशः कुटुम्बिगेहेषु यस्यां सा तथा तां 'अदंडकोदंडिमं ति दण्डलभ्यं द्रव्यं दण्ड एव कुदण्डेन निर्वृत्तं द्रव्यं कुदण्डिमं तन्नास्ति यस्यां साऽदण्डकुदण्डिमा तां, तत्र दण्डः - अपराधानुसारेण राजग्राह्यं द्रव्यं कुदण्डस्तु-कारणिकानां प्रज्ञापराधान्महत्यप्यपराधिनोऽपराधे अल्पं राजग्राह्यं द्रव्यमिति, 'अधरिमं'ति अविद्यमानधारणीयद्रव्याम् ऋणमुत्कलनात् 'गणियावर नाडइज्जकलियं' गणिकावरैः - वेश्याप्रधानैर्ना| टकीयै:- नाटक सम्बम्धिभिः पात्रैः कलिता या सा तथा ताम् 'अणेगतालाचराणुचरियं' नानाविधप्रेक्षाचारिसेविता Jain Education International For Personal & Private Use Only ११ शतके ११ उद्देशः महाबलनामकरणं सू ४२९ ॥५४४॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy