________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥५४४॥
| सा तिरेगट्ठवासगं जाणित्ता सोभणंसि तिहिकरणमुहुत्तंसि एवं जहा दृढप्पन्नो जाव अलं भोगसमत्थे जाए यावि होत्था । तए णं तं महबलं कुमारं उम्मुकबालभावं जाव अलं भोगसमत्थं विजाणित्ता अम्मापियरो अट्ठ पासायवडेंसए करेंति २ अब्भुग्गयमूसिय पहसिए इव वन्नओ जहा रायप्पसेणइज्जे जाव पडिरूवे तेसि णं | पासायवडेंसगाणं बहुमज्झदेसभागे एत्थ णं महेगं भवणं करेंति अणेगखंभसयसंनिविद्वं वन्नओ जहा रायप्प सेणइज्जे पेच्छाघरमंडवंसि जाव पडिरूवे ( सूत्रं ४२९ ) ॥
'चारगसोहणं' ति बन्दिविमोचनमित्यर्थः 'माणुम्माणवणं करेह' त्ति इह मानं - रसधान्यविषयम् उन्मानं - तुलारूपम् 'उस्सुकं' ति 'उच्छुकां' मुक्तशुल्कां स्थितिपतितां कारयतीति सम्बन्धः, शुल्ककं तु विक्रेयभाण्डं प्रति राजदेयं द्रव्यम् 'उक्करं'ति उन्मुक्त करां, करस्तु गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यं, 'उक्कि' ति उत्कृष्टां -प्रधानां कर्षणनिषेधाद्वा 'अदिज्जं ति | विक्रयनिषेधेनाविद्यमानदातव्यां 'अभिज्जं'ति विक्रयप्रतिषेधादेवाविद्यमानमातव्यां अविद्यमानमायां वा 'अभडप्प| वेसं 'ति अविद्यमानो भटानां - राजाज्ञादायिनां पुरुषाणां प्रवेशः कुटुम्बिगेहेषु यस्यां सा तथा तां 'अदंडकोदंडिमं ति दण्डलभ्यं द्रव्यं दण्ड एव कुदण्डेन निर्वृत्तं द्रव्यं कुदण्डिमं तन्नास्ति यस्यां साऽदण्डकुदण्डिमा तां, तत्र दण्डः - अपराधानुसारेण राजग्राह्यं द्रव्यं कुदण्डस्तु-कारणिकानां प्रज्ञापराधान्महत्यप्यपराधिनोऽपराधे अल्पं राजग्राह्यं द्रव्यमिति, 'अधरिमं'ति अविद्यमानधारणीयद्रव्याम् ऋणमुत्कलनात् 'गणियावर नाडइज्जकलियं' गणिकावरैः - वेश्याप्रधानैर्ना| टकीयै:- नाटक सम्बम्धिभिः पात्रैः कलिता या सा तथा ताम् 'अणेगतालाचराणुचरियं' नानाविधप्रेक्षाचारिसेविता
Jain Education International
For Personal & Private Use Only
११ शतके ११ उद्देशः महाबलनामकरणं सू ४२९
॥५४४॥
www.jainelibrary.org