________________
दसाहियाए ठिइवडिवाए वट्टमाणीए सइए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दलमाणे य दवावेमाणे य सए य साहस्सिए य सयसाहस्सिए य लंभे पडिच्छेमाणे पडिच्छावेमाणे एवं विहरइ । तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठिइवडियं करेइ तइए दिवसे चंदसूरदंसणियं करेइ छढे दिवसे जागरियं करेइ एक्कारसमे दिवसे वीतिकंते निव्वत्ते असुइजायकम्मकरणे संपत्ते बारसाहदिवसे विउलं असणं पाणं खाइमं साइमं उवक्खडाविति उ०२ जहा सिवो जाव खत्तिए य आमंतेति आ० ||२तओ पच्छा पहाया कयतं चेव जाव सकारेंति सम्माणेति २ तस्सेव मित्तणातिजाव राईण य खत्ति-| याण य पुरओ अजयपजयपिउपजयागयं बहुपुरिसपरंपरप्परूढं कुलाणुरूवं कुलसरिसं कुलसंताणतंतुवद्धणकरं अयमेयारूवं गोन्नं गुणनिप्फन्नं नामधेजं करेंति-जम्हा णं अम्हं इमे दारए बलस्स रन्नो पुत्ते पभावतीए देवीए अत्तए तं होउ णं अम्हं एयस्स दारगस्स नामधेजं महाबले, तए णं तस्स दारगस्स अम्मापियरो नाम|घेजं करेंति महत्वलेत्ति । तए णं से महबले दारए पंचधाईपरिग्गहिए, तंजहा-खीरधाईए एवं जहा दढपइन्ने
जाव निवायनिवाघायंसि सुहंसुहेणं परिवडति । तए णं तस्स महबलस्स दारगस्स अम्मापियरो अणुपुत्वेणं |ठितिवडियं वा चंदसूरदंसावणियं वा जागरियं वा नामकरणं वा परंगामणं वा पयचंकमणं वा जेमामणं वा पिंडवद्धणं वा पजपावणं वा कण्णवेहणं वा संवच्छरपडिलेहणं वा चोलोयणगं च उवणयणं च अन्नाणि य बहूणि गन्भाधाणजम्मणमादियाई कोउयाइं करेंति । तए णं तं महाबलं कुमारं अम्मापियरो
Jain Education International
For Personal & Private Use Only
www.janelibrary.org