SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५४३ ॥ आश्रयत्याश्रयणीयं वस्तु 'सुयइ'त्ति शेते 'चिट्ठ'त्ति ऊर्द्धस्थानेन तिष्ठति 'निसीय'त्ति उपविशति 'तुयट्ट 'त्ति शय्यायां वर्त्तत इति ॥ 'पियट्टयाए 'ति प्रियार्थतायै - प्रीत्यर्थमित्यर्थः 'पियं निवेएमो'त्ति 'प्रियम्' इष्टवस्तु पुत्रजन्म| लक्षणं निवेदयामः 'पियं भे भवउ'त्ति एतच्च प्रियनिवेदनं प्रियं भवतां भवतु तदन्यद्वा प्रियं भवत्विति । 'मउडवज्जं'ति मुकुटस्य राजचिह्नत्वात् स्त्रीणां चानुचितत्वात्तस्येति तद्वर्जनं 'जहामा लियं'ति यथामालितं यथा धारितं यथा परिहितमित्यर्थः ' ओमोयं'ति अवमुच्यते - परिधीयते यः सोऽवमोकः- आभरणं तं 'मत्थए घोवइ'त्ति अङ्गप्रतिचारिकाणां मस्तकानि क्षालयति दासत्वापनयनार्थ, स्वामिना धौतमस्तकस्य हि दासत्वमपगच्छतीति लोकव्यवहारः ॥ सेब या कोडुंबियपुरिसे सहावेह सहावेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! हत्थिणापुरे नयरे चारगसोहणं करेह चारग० २ माणुम्माणवडणं करेह मा० २ हत्थिणापुरं नगरं सन्भितरबाहि रियं आसियसंमजिओवलित्तं जाव करेह कारवेह करेत्ता य कारवेत्ता य जूयसहस्सं वा चक्कसहस्सं वा | पूयामहामहिमसक्कारं वा उस्सवेह २ ममेतमाणत्तियं पञ्चप्पिणह, तए णं ते कोडुंबियपुरिसा बलेणं रन्ना एवं वृत्ता० जाव पञ्चप्पिणंति । तए णं से बले राया जेणेव अट्टणसाला तेणेव उवागच्छति तेणेव उवागच्छित्ता तं चैव जाव मज्जणघराओ पडिनिक्खमइ पडिनिक्खमित्ता उस्मुक्कं उक्करं उकिर्ड अदिज्जं अमिजं अभडप्पवेसं अंडकोडंडिमं अधरिमं गणियावरनाडइज्जकलियं अणेगतालाचराणुचरियं अणुद्धुयमुइंगं | अमिलायमल्लदामं पमुइयपक्कीलियं सपुरजणजाणवयं दसदिवसे ठिइवडियं करेति । तए णं से बले राया Jain Education International For Personal & Private Use Only ११ शतके | ११ उद्देशः महाबलनामकरणं सू ४२९ ॥५४३ ॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy