SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ॥५४२॥ व्याख्याप्रज्ञप्तिः वेष्टनकाद् उद्गता-निर्गता या सा तथा तां 'सण्हपट्टभत्तिसयचित्तताण'ति 'सण्हपट्टत्ति सूक्ष्मपट्टः सूत्रमयो भक्तिशत ११ शतके अभयदेवी-ला चित्रस्तानः-तानको यस्यां सा तथा ताम् 'ईहामिए'त्यादि यावत्करणादेवं दृश्यम्-'ईहामियउसभणरतुरगमकरविहगवाल ११ उद्देश: या वृत्तिः२ गकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तंति तत्रेहामृगा-वृका ऋषभाः-वृषभाः नरतुरगमकरविहगाः प्रतीताः महाबलग व्यालाः-स्वापदभुजगाः किन्नराः-व्यन्तरविशेषाः रुरवो-मृगविशेषाः शरभा-आटव्या महाकायाः पशवः परासरेति पर्या- भजन्मादि याः चमरा-आटव्या गावः कुञ्जरा-गजाः वनलता-अशोकादिलताः पद्मलताः-पद्मिन्यः एतासां यका भक्तयो-विच्छि- सू ४२८ त्तयस्ताभिश्चित्रा या सा तथा तां 'अभितरिय'ति अभ्यन्तरां 'जवणियं ति यवनिकाम् 'अंछावेईत्ति आकर्षयति 'अत्थरयमउयमसूरगोत्थयंति आस्तरकेण-प्रतीतेन मृदुमसूरकेण वा अथवाऽस्तरजसा-निर्मलेन मृदुमसूरकेणावस्तृत-आच्छादितं यत्तत्तथा 'अंगसुहफासयं' अङ्गसुखो-देहस्य शर्महेतुः स्पर्शो यस्य तदङ्गसुखस्पर्शकम् ॥ 'अटुंगम-10 हानिमित्तमुत्तत्थधारए'त्ति अष्टाङ्ग-अष्टावयवं यन्महानिमित्तं-परोक्षार्थप्रतिपत्तिकारणव्युत्पादकं महाशास्त्रं तस्य यौ | सूत्रार्थों तौ धारयन्ति येते तथा तान् , निमित्ताङ्गानि चाष्टाविमानि-"अट्ठ निमित्तंगाई दिषु १प्यातं २ तरिक्ख ३ भोमं । लाच ४ । अंगं ५सर ६ लक्खण ७वंजणं च ८तिविहं पुणेकेकं ॥१॥"[ अष्ट निमित्ताङ्गानि दिव्यमुत्पातमन्तरिक्षं भौम चाङ्गं स्वरं लक्षणं व्यञ्जनं च पुनरेकै त्रिविधम् ॥१॥] 'सिग्घ'मित्यादीन्येकार्थानि पदानि औत्सुक्योत्कर्षपति ॥५४२॥ 5)पादनपराणि । 'सिद्धत्थगहरियालियाकयमंगलमुद्धाण'त्ति सिद्धार्थकाः-सर्षपाः हरितालिका-दूर्वा तल्लक्षणानि कृतानि डा मङ्गलानि मूर्ध्नि यैस्ते तथा 'संचालंति'त्ति सञ्चारयन्ति 'लद्धट्टत्ति स्वतः 'गहियट्ठ'त्ति परस्मात् 'पुच्छियहति संशये in Education International For Personal & Private Use Only www.janelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy