________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२] ॥५४१॥
| ११ शतके | ११ उद्देशः महाबलगभजन्मादिसू ४२८
44545455%
वा आसनवरं गता या सा तथा 'धाराहयनीवसुरहिकुसुमचंचुमालइयतणु'त्ति धाराहतनीपसुरभिकुसुममिव 'चंचुमालइय'त्ति पुलकिता तनुः-शरीरं यस्य स तथा, किमुक्तं भवति ?-'ऊसवियरोमकूवेत्ति उच्छ्रितानि रोमाणि | कूपेषु-तद्रन्ध्रेषु.यस्य स तथा, 'मइपुवेणं'ति आभिनिबोधिकप्रभवेन 'बुद्धिविन्नाणेणं ति मतिविशेषभूतोत्पत्तिक्या| दिबुद्धिरूपपरिच्छेदेन 'अत्थोग्गहणं'ति फलनिश्चयम् 'आरोग्गतुहिदीहाउकल्लाणमंगल्लकारए गं'ति इह कल्याणानि-अर्थप्राप्तयो मङ्गलानि-अनर्थप्रतिघाताः 'अत्थलाभो देवाणुप्पिए !' भविष्यतीति शेषः 'कुलके'ति केतुश्चिह्न ध्वज इत्यनर्थान्तरं केतुरिव केतुरद्भुतत्वात् कुलस्य केतुः कुलकेतुस्तं, एवमन्यत्रापि, 'कुलदीवंति दीप इव दीपः प्रकाशकत्वात् 'कुलपवयंति पर्वतोऽनभिभवनीयस्थिराश्रयतासाधात् 'कुलवडेंसयंति कुलावतंसकं कुलस्यावतंसकः-शेखर उत्तमत्वात् 'कुलतिलयंति तिलको-विशेषको भूषकत्वात् 'कुलकित्तिकरंति इह कीर्तिरेकदिग्गामिनी प्रसिद्धिः 'कुलनंदिकरति तत्समृद्धिहेतुत्वात् 'कुलजसकरति इह यशः-सर्वदिग्गामी प्रसिद्धिविशेष. 'कुलपाय'ति पादपश्चाश्रयणीयच्छायत्वात् 'कुलविवडणकर ति विविधैः प्रकारैर्वर्द्धनं विवर्धनं तत्करणशीलं 'अहीणपुन्नपंचिंदियसरीरं"ति अहीनानि-स्वरूपतः पूर्णानि-सङ्ख्यया पुण्यानि वा-पूतानि पञ्चेन्द्रियाणि यत्र तत्तथा तदेवंविधं शरीरं यस्य स तथा तं, यावत्करणात् 'लक्खणवंजणगुणोववेय'मित्यादि दृश्य, तत्र लक्षणानि-स्वस्तिकादीनि व्यञ्जनानि-मषतिलकादीनि तेषां यो गुणः-प्रशस्तता तेनोपपेतो-युक्तो यः स तथा तं 'ससिसोमाकारं कंतं पियदंसणं सुरूवं शशिवत् सौम्याकारं कान्तं च-कमनीयं अत एव प्रियं द्रष्टणां दर्शनं-रूपं यस्य स तथा तं 'विनायपरिणयमित्ते'त्ति विज्ञ एव विज्ञकः।
RASAIRAGAN
॥५४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org