SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ गुरुपात जाव पञ्चप्पिणहा से बले राया पञ्चसकता जेणेव अण व्याख्या* वयारकलियं कालागुरुपवरकुंदुरुक्कजाव गंधवहिभूयं करेह य करावेह य करेत्ता करावेत्ता सीहासणं रएह |११ शतके प्रज्ञप्तिः मसीहासणं रयावेत्ता ममेतं जाव पचप्पिणह, तए णं ते कोडुबियजाव पडिसुणेत्ता खिप्पामेव सविसेसं |११ उद्देशः अभयदेवी- बाहिरियं उवट्ठाणसालं जाव पञ्चप्पिणंति, तए णं से बले राया पञ्चूसकालसमयंसि सयणिज्जाओ अनुढेइ महाबलगया वृत्तिः२/ सयणिज्जाओ अब्भुढेत्ता पायपीढाओ पञ्चोरुहइ पायपीढाओ पचोरुहित्ता जेणेव अदृणसाला तेणेव उवाग- भजन्मादि च्छति अट्टणसालं अणुपविसइ जहा उववाइए तहेव अदृणसाला तहेव मजणघरे जाव ससिव पियदंसणे नर सू४२८ ॥५३७॥ वई मज्जणघराओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छद तेणेव | उवागच्छित्ता सीहासणवरंसि पुरच्छाभिमुहे निसीयइ निसीइत्ता अप्पणो उत्तरपुरच्छिमे दिसीभाए अट्ट, भद्दासणाई सेयवत्थपञ्चुत्थुयाई सिद्धत्थगकयमंगलोवयाराई रयावेइ रयावेत्ता अप्पणो अदूरसामंते णाणामणिरयणमंडियं अहियपेच्छणिज्जं महग्यवरपट्टणुग्गयं सहपट्टबहभत्तिसयचित्तताणं इहामियउसमजाव|भत्तिचित्तं अभितरियं जवणियं अंछावेइ अंछावेत्ता नाणामणिरयणभत्तिचित्तं अच्छरयमउयमसूरगोकच्छग सेयवत्थपञ्चुत्थुयं अंगसुहफासुयं सुमउयं पभावतीए देवीए भद्दासणं रयावेइ रयावेत्ता कोडुंबियपु रिसे सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! अटुंगमहानिमित्तसुत्तत्थधारए विवि- ॥५३७॥ हसत्थकुसले सुविणलक्खणपाढए सद्दावेह, तए णं ते कोडुबियपुरिसा जाव पडिसुणेत्ता बलस्स रन्नो अंतियाओ पडिनिक्खमइ पडिनिक्खमित्ता सिग्धं तुरियं चवलं चंडं वेइयं हथिणपुरं नगरं मज्झमज्झेणं 4%9CRACKERANC054 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy