________________
जेणेव तेसिं सुविणलक्खणपाढगाणं गिहाई तेणेव उवागच्छन्ति तेणेव उवागच्छिता ते सुविणलक्खणपाढए सहावेंति । तए णं ते सुविणलक्खणपाढगा बलस्स रन्नो कोडुंबियपुरिसेहिं सदाविया समाणा हट्ठतुट्ठ० व्हाया कयजाव सरीरासिद्धत्थगह रियालियाकयमंगलमुद्धाणा सएहिं २ गिहे हिंतो निग्गच्छंति स० २ हत्थिणापुरं नगरं मज्झंमज्झेणं जेणेव बलस्स रन्नो भवणवरवडेंसए तेणेव उवागच्छन्ति तेणेव उवागच्छित्ता भवणवरवडेंसगपडिदुवारंसि एगओ मिलति एगओ मिलित्ता जेणेव बाहिरिया उवद्वाणसाला तेणेव उवागच्छन्ति तेणेव उवागच्छित्ता करयल० बलरायं जएणं विजएणं वद्धावैति । तए णं सुविणलक्णपाढगा बलेणं रन्ना वंदियपूइयसक्कारिय सम्माणिया समाणा पत्तेयं २ पुवन्नत्थेसु भद्दासणेसु निसीयंति, तए णं से बले राया | पभावति देवि जवणियंतरियं ठावेइ ठावेत्ता पुष्फफलपडिपुन्नहत्थे परेणं विणएणं ते सुविणलक्खणपाढए | एवं वयासी एवं खलु देषाणुप्पिया ! पभावती देवी अज्ज तंसि तारिसगंसि वासघरंसि जाव सीहं सुविणे पासित्ता णं पडिबुद्धा तण्णं देवाणुपिया ! एयस्स ओरालस्स जाव के मन्ने कल्लाणे फलवित्तिविसेसे भवि स्सइ ?, तए णं सुविणलक्खणपाढगा बलस्स रन्नो अंतियं एयमहं सोचा निसम्म हट्टतुट्ट० तं सुविणं ओगिहइ २ ईहं अणुष्पविसइ अणुप्पविसित्ता तस्स सुविणस्स अत्थोग्गहणं करेइ तस्स० २त्ता अन्नमन्त्रेणं सद्धिं | संचालेति २ तस्स सुविणस्स लट्ठा गहिया पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा बलस्स रन्नो पुरओ सुविणसत्थाई उच्चारेमाणा उ० २ एवं वयासी एवं खलु देवाणुप्पिया ! अम्हं सुविणसत्यंसि बायालीसं
Jain Education International
For Personal & Private Use Only
xxx Xxx XXXX V
www.jainelibrary.org