________________
।
करं कुलाधारं कुलपायवं कुलविवरणकरं सुकुमालपाणिपायं अहीण[पडि]पुन्नंपचिंदियसरीरं जाव ससिसोमाकारं कंतं पियदंसणं सुरूवं देवकुमारसमप्पभं दारगं पयाहिसि । सेवि य णं दारए उम्मुक्कबालभावे विनायपरिणयमिते जोवणगमणुप्पत्ते सूरे वीरे विकते वित्थिन्नविउलबलबाहणे रजवई राया भविस्सइ, |तं उराले णं तुमे जाव सुमिणे दिढे आरोग्गतुहि जाव मंगल्लकारए णं तुमे देवी! सुविणे दिखेत्तिकह | पभावर्ति देविं ताहि इहाहिं जाव वग्गूहिं दोचंपि तचंपि अणुवूहति । तए णं सा पभावती देवी बलस्स रन्नो | अंतियं एयमढे सोचा निसम्म हहतुट्ठ. करयल जाव एवं वयासी-एवमेयं देवाणुप्पिया ! तहमेयं देवाणु| प्पिया! अवितहमेयं देवाणुप्पिया ! असंदिद्धमेयं दे० इच्छियमेयं देवाणुप्पिया! पडिच्छियमेयं देवाणु | प्पिया! इच्छियपडिच्छियमेयं देवाणुप्पिया! से जहेयं तुझे बदहत्तिकट्टतं सुविणं सम्म पडिच्छइ पडि|च्छित्ता बलेणं रन्ना अन्भणुनाया समाणी णाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अन्भुढेइ अब्भुहेत्सा अतुरियमचवल जाव गतीए जेणेव सए सयणिज्जे तेणेव उवागच्छइ तेणेव उवागच्छित्ता सयणिज्जंसि निसीयति निसीइत्ता एवं बयासी-मा मे से उत्समे पहाणे मंगल्ले सुविणे अन्नेहिं पावसुमिणेहिं पडिहम्मिस्स| इत्तिकटु देवगुरुजणसंबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं कहाहिं सुविणजागरियं पडिजागरमाणी २ विहरति । तए णं से बले राया कोडुंबियपुरिसे सद्दावेइ सहावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! अज्ज सविसेसं बाहिरियं उवट्ठाणसालं गंधोदयसित्तसुइयसंमजिओचलितं सुगंधवरपंचवन्नपुप्फो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org