SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ व्याख्या | पियाहिं मणुन्नाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं मियमहुरमप्रज्ञप्तिः जुलाहिं गिराहिं संलवमाणी संलवमाणी पडिबोहेति पडिबोहेत्ता बलेणं रन्ना अब्भणुनाया समाणी नाणा ११ शतके अभयदेवी ११ उद्देश: मणिरयणभत्तिचित्तंसि भद्दासणंसि णिसीयति णिसीयित्ता आसत्था वीसत्था सुहासणवरगया बलं रायं या वृत्तिः२/ महाबलग. ताहिं इटाहिं कताहिं जाव संलवमाणी २ एवं वयासी-एवं खलु अहं देवाणुप्पिया ! अज तंसि तारिसगंसि भजन्मादि ॥५३६ सयणिज्जंसि सालिंगण तं चेव जाव नियगवयणमइवयंतं सीहं सुविणे पासित्ता णं पडिबुद्धा, तण्णं देवाणु सू४२८ प्पिया ! एयस्स ओरालस्स जाव महासुविणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ?, तए णं से बले राया पभावईए देवीए अंतियं एयमढे सोचा निसम्म हहतुट्ठ जाव हयहियये धाराहयनीवसुरभिकुसुमचंचुमालइयतणुयऊसवियरोमकूवे तं सुविणं ओगिण्हइ ओगिण्हित्ता ईहं पविस्सइ ईहं पविसित्ता | अप्पणो साभाविएणं मइपुत्वएणं बुद्धिविन्नाणेणं तस्स सुविणस्स अत्थोग्गहणं करेइ तस्स.२त्ता पभावइं देविं| ताहिं इहाहिं कंताहिं जाव मंगल्लाहिं मियमहरसस्सि० संलवमाणे २ एवं वयासी-ओराले णं तुमे देवी!| सुविणे दिडे कल्लाणे गं तमे जाव सस्सिरीए गं तुमे देवी! सुविणे दिडे आरोगतुहिदीहाउकल्लाणमंगल्ल कारए| Iाणं तुमे देवी! सुविणे दिढे अस्थलाभो देवाणुप्पिए! भोगलाभो देवाणुप्पिए ! पुत्तलाभो देवाणुप्पिए || 15 रजलाभो देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए ! णवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण राईदियाणं| C ID॥५३६ ॥ विकताणं अम्हं कुलकेउं कुलदीव कुलपवयं कुलवडेंसयं कुलतिलगं कुलकित्तिकरं कुलनंदिकरं कुलजस NEW S USA - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy