________________
प्रज्ञप्तिः
नानि
व्याख्या. 'अणिदिय'त्ति केवलिनः ॥ कायद्वारे-'सकाइया 'मित्यादि, सह कायेन-औदारिकादिना शरीरेण पृथिव्या
८ शतके दिषट्कायान्यतरेण वा कायेन ये ते सकायास्त एव सकायिकाः, ते च केवलिनोऽपि स्युरिति सकायिकानां सम्य- उद्देशः२ अभयदेवी
ग्दृशां पञ्च ज्ञानानि मिथ्यादृशां तु त्रीण्यज्ञानानि भजनया स्युरिति । 'अकाइया णंति नास्ति काय:-उक्तलक्षणो या वृत्तिः१
गत्यादिषु येषां तेऽकायास्त एवाकायिकाः सिद्धाः॥ सूक्ष्मद्वारे-'जहा पुढविकाइय'त्ति व्यज्ञानिनः सूक्ष्मा मिथ्यादृष्टित्वादित्यर्थः ज्ञानाज्ञा॥३४७॥ | 'जहा सकाइय'त्ति बादराः केवलिनोऽपि भवन्तीतिकृत्वा ते सकायिकवद्भजनया पञ्चज्ञानिनस्यज्ञानिनश्च वाच्या & इति ॥ पर्याप्तकद्वारे-'जहा सकाइय'त्ति पर्याप्तकाः केवलिनोऽपि स्युरिति ते सकायिकवत्पूर्वोक्तप्रकारेण वाच्याः।
सू ३१६ पर्याप्तकद्वार एव चतुर्विंशतिदण्डके पर्याप्तकनारकाणां 'तिन्नि अन्नाणा नियम'त्ति अपर्याप्तकानामेवासज्ञिनारकाणां ४ विभङ्गाभाव इति पर्याप्तकावस्थायां तेषामज्ञानत्रयमेवेति । 'एवं जाव चउरिदिय'त्ति द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः पर्याप्तका व्यज्ञानिन एवेत्यर्थः । 'पज्जत्ता णं भंते! पंचिंदियतिरिक्खे'त्यादि, पर्याप्तकपञ्चेन्द्रियतिरश्चामवधिर्विभङ्गोवा केषाञ्चित्स्यात्केषाश्चित्पुनर्नेति त्रीणि ज्ञानान्यज्ञानानि वा द्वे वा ज्ञाने अज्ञाने वा तेषां स्यातामिति । 'बेइंदियाणं दो नाणेत्यादि, अपर्याप्तकद्वीन्द्रियादीनां केषाञ्चित्सासादनसम्यग्दर्शनस्य सद्भावाद् द्वे ज्ञाने केषाश्चित्पुनस्तस्यासद्भावावे एवा&|| ज्ञाने । अपर्याप्तकमनुष्याणां पुनः सम्यग्दृशामवधिभाव त्रीणि ज्ञानानि यथा तीर्थकराणां, तदभावे तु द्वे ज्ञाने, मिथ्या-||*
दृशांतु द्वे एवाज्ञाने, विभङ्गस्यापर्याप्तकत्वे तेषामभावात् , अत एवोक्तं तिन्नि नाणाई भयणाए दो अन्नाणाई नियम'त्ति। ॥४७॥ 'वाणमंतरे'त्यादि, व्यन्तरा अपर्याप्तका नारका इव त्रिज्ञाना व्यज्ञानाख्यज्ञाना वा वाच्याः, तेष्वष्यसज्ञिभ्य उत्पद्य
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org