SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ 0 ११ शतके ११ उद्देश: पौरुषीमानं सू४२५ 5 व्याख्या-15|| देवानामथायुर्योनान्यस्मिन् भवे निर्वर्तितं तथा पालयन्ति स यथाऽऽयुष्कालः ॥२॥] 'मरणकाले'त्ति मरणेन कि- प्रज्ञप्तिः अद्धा-शिष्टः कालःमरणकाल:-अद्धाकालः एव, मरणमेव वा कालो मरणस्य कालपर्यायत्वान्मरणकालः, अद्धाकाले'त्ति अभयदेवी- समयादयो विशेषास्तद्रूपः कालोऽद्धाकाल:-चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वती समयादिः, आह च- या वृत्तिः२|| | "समयावलियमुहुत्ता दिवसअहोरत्तपक्खमासा य । संवच्छरजुगपलिया सागरओस्सप्पिपरियट्टा ॥१॥" [ समय आव॥५३॥ |लिका मुहूर्तो दिवसोऽहोरात्रं पक्षो मासश्च । संवत्सरो युगं पल्यः सागर उत्सर्पिणी परावर्त्तः ॥१॥] इति । अनन्तरं चतुष्पौरुषीको दिवसश्चतुष्पौरुषीका च रात्रिर्भवतीत्युक्तमथ पौरुषीमेव प्ररूपयन्नाह| उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ जहन्निया तिमुहुत्ता दिवसस्स वा ला राईए वा पोरिसी भवइ, जदा णं भंते ! उक्कोसिया अद्धपंचमुहत्ता दिवसस्स वा राईए वा पोरिसी भवति तदा णं कतिभागमुहुसभागेणं परिहायमाणी परि०२ जहन्निया तिमुहत्ता दिवसस्स वा राईए वा पोरिसी |भवति ?, जदा णं जहनिया तिमुहत्ता दिवसस्स वा राईए वा पोरिसी भवति तदा णं कतिभागमुहुत्तभागेणं परिवहमाणी २ उक्कोसिया अद्धपंचममुलुत्ता दिवसस्स वा राईए वा पोरिसी भवइ, सुदंसणा! जदा णं उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ तदा णं बावीससयभागमुहुत्तभागेणं परिहायमाणी परि०२ जहनिया तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ, जदा णं जहनिया तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ तया णं बावीससयभागमुहुत्तभागेणं परिवड्डमाणी || :45 ॥५३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy