________________
S
AMACHC54340%
हेणं अभिगमेणं अभिगच्छति, तं०-सचित्ताणं दवाणं जहा उसभदत्तो जाव तिविहाए पज्जुवासणाए पज्जुवासइ । तए णं समणे भगवं महावीरे सुदंसणस्स सेविस्स तीसे य महतिमहालयाए जाव आराहए भवइ। तए णं से सुदंसणे सेट्ठी समणस्स भगवओमहावीरस्स अंतियं धम्मं सोचा निसम्म हतुट्ठ० उठाए उट्टेइरत्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वयासी-कइविहे णं भंते ! काले पन्नत्ते ?, सुदंसणा! चउविहे काले पन्नत्ते, तंजहा-पमाणकाले १ अहाउनिवत्तिकाले २ मरणकाले ३ अद्धाकाले ४, से किं तं पमाणकाले १, २ दुविहे पन्नत्ते, तंजहा-दिवसप्पमाणकाले १ राइप्पमाणकाले य २, चउपोरिसिए दिवसे चउ|पोरिसिया राई भवइ (सू० ४२४)॥
'तेण'मित्यादि, 'पमाणकाले'त्ति प्रमीयते-परिच्छिद्यते येन वर्षशतादि तत् प्रमाणं स चासौ कालश्चेति प्रमाणकाल: || प्रमाणं वा-परिच्छेदनं वर्षादेस्तत्प्रधानस्तदर्थो वा कालः प्रमाणकाल:-अद्धाकालस्य विशेषो दिवसादिलक्षणः, आह चM“दुविहो पमाणकालो दिवसपमाणं च होइ राई य । चउपोरिसिओ दिवसो राई चउपोरिसी चेव ॥१॥"[द्विविधः |
प्रमाणकालो दिवसप्रमाणश्च भवति रात्रिश्च । चतुष्पौरुषीको दिवसो रात्रिश्चतुष्पौरुषीका चैव ॥१॥] 'अहाउनिवत्तिकाले'त्ति यथा-येन प्रकारेणायुषो निवृत्तिः-बन्धनं तथा यः कालः-अवस्थितिरसौ यथायुर्निवृत्तिकालो-नारकाद्यायुष्कलक्षणः, अयं चाद्धाकाल एवायुःकर्मानुभवविशिष्टः सर्वेषामेव संसारिजीवानां स्यात्, आह च-"नेरइयतिरि| यमणुया देवाण अहाउयं तु जं जेणं । निवत्तियमन्नभवे पालेंति अहाउकालो सो॥१॥"[ नैरयिकतिर्यग्मनुजानां
45CURRECTOR
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org