________________
व्याख्या
'खण्डगोलानां' खण्डगोलकपूर्णताकरणे नियुक्तजीवानां तेषामसद्भाविकत्वादिति ॥ एएसि जहासंभवमत्थोवणयं करेज ११ शतके मज्ञप्तिः
रासीणं । सब्भावओ य जाणिज ते अणंता असंखा वा ॥३६ ॥ इहार्थोपनयो यथास्थानं प्रायः प्राग् दर्शित एव, ११ उद्देश जमयदेवी
| 'अणंत'त्ति निगोदे जीवा यद्यपि लक्षमाना उक्तास्तथाऽप्यनन्ताः, एवं सर्वजीवा अपि, तथा निगोदादयो ये लक्षमाना यावृत्तिः२/8
कालस्वरूउक्तास्तेऽप्यसयया अवसेया इति ॥ एकादशशते दशमोद्देशकः समाप्तः ॥ ११-१०॥
पंसू४२४ ॥५३२॥
अनन्तरोद्देशके लोकवक्तव्यतोक्ता, इह तु लोकवर्तिकालद्रव्यवक्तव्यतोच्यते, इत्येवंसम्बद्धस्यास्यैकादशोद्देशकस्वेदमादिसूत्रम्
तेणं कालेणं तेणं समएणं वाणियगामे नाम नगरे होत्था वन्नओ, दूतिपलासे चेइए वन्नओ जाव पुढद विसिलापट्टओ, तत्थ णं वाणियगामे नगरे सुदंसणे नामं सेट्ठी परिवसइ अढे जाव अपरिभूए समणोवा
सए अभिगयजीवाजीवे जाव विहरइ, सामी समोसढे जाव परिसा पजुवासइ, तए णं से सुदंसणे सेट्ठी || इमीसे कहाए लट्टे समाणे हद्वतुढे पहाए कय जाव पायच्छित्ते सबालंकारविभूसिए साओ गिहाओ पडि|निक्खमा साओ गिहाओ पडिनिक्खमित्ता सकोरेंटमल्लदामेणं छत्तेणं धरिजमाणेणं पायविहारचारेणं ||॥५३२॥ महया पुरिसवग्गुरापरिक्खित्ते वाणियगाम नगरं मझमझेणं निग्गच्छइ निग्गच्छित्ता जेणेव दूतिपलासे 5 |चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता समणं भगवं महावीरं पंचवि-||
Join Education International
For Personal & Private Use Only
www.jainelibrary.org