________________
व्याख्या-
|| सूक्ष्मनिगोदवत्सर्वश्रेत्यतो यत्र कचित्ते भवन्ति तत्कृष्टपदं तात्त्विकमिति भावः । एतदेव दर्शयन्नाह-इहरा पडुच्च|||११ शतके
सूक्ष्मानगादव प्रज्ञप्तिः सुहुमा बहुतुल्ला पायसो सगलगोला । तो बायराइगहणं कीरइ उक्कोसयपयंमि ॥ ११॥ 'इहर'त्ति बादरनिगोदाश्रयणं १० उद्देशः अभयदेवी- | विना सूक्ष्मनिगोदान् प्रतीत्य बहुतुल्या:-निगोदसङ्ख्यया समानाः प्रायशः, प्रायोग्रहणमेकादिना न्यूनाधिकत्वे व्यभिचार
निगोदषट्या वृत्तिः२४ |परिहारार्थ, क एते ? इत्याह-सकलगोलाः, न तु खण्डगोलाः, अतो न नियतं किश्चिदुत्कृष्टपदं लभ्यते, यत एवं ततो
त्रिंशिका बादरनिगोदादिग्रहणं क्रियते उत्कृष्टपदे ॥ अथ गोलकादीनां प्रमाणमाह-गोला य असंखेज्जा होति निओया असंखया
सू ४२३ ॥५२९॥
गोले । एक्केको उ निगोओ अणंतजीवो मुणेयवो ॥१२॥ अथ जीवप्रदेशपरिमाणप्ररूपणापूर्वक निगोदादीनामवगाहनामानमभिधित्सुराह-लोगस्स य जीवस्स य होन्ति पएसा असंखया तुल्ला । अंगुलअसंखभागो निगोयजियगोलगो| गाहो ॥ १३ ॥ लोकजीवयोः प्रत्येकमसजयेयाः प्रदेशा भवन्ति ते च परस्परेण तुल्या एव, एषां च सङ्कोचविशेषाद् अङ्ग|लासङ्ख्येयभागो निगोदस्य तज्जीवस्य गोलकस्य चावगाह इति निगोदादिसमावगाहना । तामेव समर्थयन्नाह-जमि | जिओ तमेव उ निगोअ तो तम्मि चेव गोलोवि । निष्फज्जइज खेत्ते तो ते तल्लावगाहणया ॥ १४ ॥ यस्मिन् क्षेत्रे जीवो-| |ऽवगाहते तस्मिन्नेव निगोदो, निगोदव्याच्या जीवस्यावस्थानात,'तो'त्ति ततः तदनन्तरं तस्मिन्नेव गोलोऽपि निष्प
॥५२९॥ | द्यते, विवक्षितनिगोदावगाहनातिरिक्तायाः शेषनिगोदावगाहनाया गोलकान्तरप्रवेशेन निगोदमात्रत्वाद् गोलकावगाह|नाया इति, यद्-यस्मात्क्षेत्रे-आकाशे ततस्ते-जीवनिगोदगोलाः 'तुल्यावगाहनाकाः' समानावगाहनाका इति । अथ जीवाद्यवगाहनासमतासामर्थेन यदेकत्र प्रदेशे जीवप्रदेशमान भवति तद्विभणिषुस्तत्प्रस्तावनार्थ प्रश्नं कारयन्नाह-उक्कोसपय
मसोयाः प्रदेशा भवाना असंखया तुल्ला । अंगुलअप्रवक निगोदादीनामवगाह
Join Education Interational
For Personal & Private Use Only
wwwbar og