________________
च्छेदं का करेन्तिः१, णो तिणद्वे समझे, से लेण?णं गोयमा ! एवं वुच्चइ तं चेव जाव छविच्छेदं वा करेंति ॥ ( सूत्रं ४२२) लोगस्स णं भंते ! एगंमि आमासपए जहन्नपए जीवपएसाणं उक्कोसपए जीवपएसाणं सबजीवाण यकयरे २ जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवा लोगस्स एगमि आगासपएसे जहन्नपए जीवपएसा, सवजीवा असंखेजगुणा, उक्कोसपए जीवपएसा विसेसाहिया । सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ४२३)। एक्कारससयस्स दसमोइसो समत्तो॥११-१०॥ | 'सबदीव'त्ति इह यावत्करणादिदं दृश्य–'समुदाणं अन् तरए सबखुड्डाए वट्टे तेल्लापूपसंठाणसंठिए वट्टे रहचक्क
वालसंठाणसंठिए वट्टे पुक्खरकन्नियासंठाणसंठिए वट्टे पडिपुन्नचंदसंठाणसंठिए एक जोयणसयसहस्सं आयामविक्खंभेणं | तिन्नि जोयणसयसहस्साई सोलस य सहस्साई दोन्नि य सत्तावीसे जोयणसए तिन्नि य कोसे अठ्ठावीसं च धणुसयं । तेरस अंगुलाई अद्धंगुलं च किंचि विसेसाहियंति, 'ताए उकिट्ठाए'त्ति इह यावत्करणादिदं दृश्यं–'तुरियाए चवलाए| चंडाए सिहाए उद्ययाए जयणाए छेयाए दिवाए'त्ति तत्र त्वरितया' आकुलया 'चपलया' कायचापल्येन 'चण्डया'रौद्रया ||| | गत्युत्कर्षयोगात् 'सिंहया' दाळस्थिरतया 'उद्धतया' दातिशयेन 'जयिन्या' विपक्षजेतृत्वेन 'छेकया' निपुणया| |'दिव्यया' दिवि भवयेति, 'पुरच्छाभिमुहे'त्ति मेपेक्षया, 'आसत्तमे कुलवंसे पहीणे'त्ति कुलरूपो वंशः प्रहीणो भवति आसप्तमादपि वंश्यात्, सप्तममपि वंश्यं यावदित्यर्थः, 'गयाउ से अगए असंखेजइभागे अगयाउ से गए असंखेजगुणेत्ति, ननु पूर्वादिषु प्रत्येकमर्द्धरजुप्रमाणत्वाल्लोकस्योोधश्च किञ्चिन्यूनाधिकसप्तरज्जुप्रमाणत्वात्तुल्यया गत्या |
ताए उकिटापासणसए तिन्नि यायसहस्सं आयामा रहचक्क
dain Education International
For Personal & Private Use Only
www.janelibrary.org