________________
व्याख्या-5 अजीवा अजीबदेसा अजीवपएसा, गोयमा जीवावि जीवदेंसावि जीवपएसावि अजीवावि अजीवदेसावि अजीवपएसावि' ११ शतके प्रज्ञप्तिः इत्यादि, नवरमित्यादि, अधोलोकतिर्यग्लोकयोररूपिणः सप्तविधाः प्रागुक्ताः धर्माधर्माकाशास्तिकायानां देशाः ३ |
| १० उद्देश अभयदेवी
प्रदेनाः ३ कालश्चेत्येवम् , ऊर्द्वलोके तु रविप्रकाशाभिव्यङ्ग्यः कालो नास्ति, तिर्यगधोलोकयोरेव रविप्रकाशस्य भावाद, द्रव्यक्षेत्राया वृत्तिः२
|अतः षडेव त इति ॥ 'लोए 'मित्यादि, 'जहा बीयसए अत्थिउद्देसए'त्ति यथा द्वितीयशते दशमोद्देशक इत्यर्थः दिलोकः ॥५२४॥ 'लोयागासे'त्ति लोकाकाशे विषयभूते जीवादय उक्का एवमिहापीत्यर्थः, 'नवर'मिति केवलमयं विशेषः-तत्रारूपिणः
सू ४२० पञ्चविधा उक्ता इह तु सप्तविधा वाच्याः, तत्र हि लोकाकाशमाधारतया विवक्षितमत आकाशभेदास्तत्र नोच्यन्ते, इह तु लोकोऽस्तिकायसमुदायरूप आधारतया विवक्षितोऽत आकाशभेदा अप्याधेया भवन्तीति सप्त, ते चैवं-धर्मास्तिकायः, लोके परिपूर्णस्य तस्य विद्यमानत्वात् , धर्मास्तिकायदेशस्तु न भवति, धर्मास्तिकायस्यैव तत्र भावात्, धर्मास्तिकायप्रदेशाश्च सन्ति, तद्रूपत्वाद्धर्मास्तिकायस्येति सूर्य, एवमधर्मास्तिकायेऽपि द्वयं ४, तथा नो आकाशास्तिकायो,
लोकस्य तस्यैतद्देशत्वात् , आकाशदेशस्तु भवति, तदंशत्वात् लोकस्य, तत्पदेशाश्च सन्ति ६, कालश्चे ७ ति सप्त ॥ WI'अलोएणं भंते !'इत्यादि, इदं च एवं अहे'त्याद्यतिदेशादेवं दृश्यम्-'अलोए णं भंते ! किं जीवा जीवदेसा जीवपएसा अजीवा अजीवदेसा अजीवपएसा ?, गोयमा ! नो जीवदेसा नो जीवपएसा नो अजीवदेसा नो अजीवपएसा
मा॥५२४॥ एगे अजीबदबदेसे अणंतेहिं अगुरुलहुयगुणेहिं संजुत्ते सबागासे अणतभागूणे'त्ति तत्र सर्वाकाशमनन्तभागोMनमित्यस्यायमर्थ:-लोकलक्षणेन समस्ताकाशस्यानन्तंभागेन न्यूनं सर्वाकाशमलोक इति ॥ 'अहोलोगखेसलोगस्सणं 2
ॐॐॐॐॐ
in Education International
For Personal & Private Use Only
www.janelibrary.org