SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ रजुप्रमाण ऊर्द्धभागवत्तित्त्वादूर्द्धलोकस्तद्रूपः क्षेत्रलोक ऊर्द्वलोकक्षेत्रलोकः, अथवाऽधः-अशुभः परिणामो बाहुल्येन क्षेत्रानुभावाद् यत्र लोके द्रव्याणामसावधोलोकः, तथा तिर्य-मध्यमानुभावं क्षेत्रं नातिशुभं नाप्यत्यशुभं तद्रूपो लोकस्तिर्यग्लोकः, तथा ऊर्द्ध-शुभः परिणामो बाहुल्येन द्रव्याणां यत्रासावू लोकः, आह च-"अहव अहोपरिणामो खेत्तणु|भावेण जेण ओसन्नं । असुहो अहोत्ति भणिओ दबाणं तेणऽहोलोगो ॥१॥"इत्यादि, 'तप्पागारसंठिए'त्ति तप्रःउडुपकः, अधोलोकक्षेत्रलोकोऽधोमुखशरावाकारसंस्थान इत्यर्थः, स्थापना चेयं 4,'झल्लरिसंठिए'त्ति अल्पोच्छ्रायत्वा न्महाविस्तारत्वाच्च तिर्यग्लोकक्षेत्रलोको झल्लरीसंस्थितः, स्थापना चात्र-5/ 'उडमुइंगागारसंठिए'त्ति ऊर्द्ध:ऊ मुखो यो मृदङ्गस्तदाकारेण संस्थितो यः स तथा शरावसंपुटाकार इत्यर्थः, स्थापना चेयम्-0, 'सुपइट्ठगसं, ठिएत्ति सुप्रतिष्ठक-स्थापनकं तच्चेहारोपितवारकादि गृह्यते, तथाविधेनैव लोकसादृश्योपपत्तेरिति, स्थापना चेयं 'जहा सत्तमसए'इत्यादौ यावत्करणादिदं दृश्यम्-'उप्पिं विसाले अहे पलियंकसंठाणसंठिए मज्झे वरवइरविग्गहिए। ४ उप्पिं उद्धमुइंगागारसंठिए तेसिं च णं सासयंसि लोगंसि हेट्ठा विच्छिन्नंसि जाव उप्पिं उड्डमुइंगागारसंठियंसि उप्पन्नना&ाणदंसणधरे अरहा जिणे केवली जीवेवि जाणइ अजीचेवि जाणइ तओ पच्छा सिज्झइ बुज्झई'इत्यादीति, 'झुसिरगो लसंठिए'त्ति अन्तःशुषिरगोलकाकारो यतोऽलोकस्य लोकः शुषिरमिवाभाति, स्थापना चेयम्-0॥ 'अहेलोयखेत्त लोए णं भंते !'इत्यादि, 'एवं जहा इंदा दिसा तहेव निरवसेसं भाणिय'ति दशमशते प्रथमोद्देशके यथा ऐन्द्री दिगुक्ता * तथैव निरवशेषमधोलोकस्वरूपं भणितव्यं, तच्चैवम्-'अहोलोयखेत्तलोए णं भंते ! किं जीवा जीवदेसा जीवपएसा FACAAAAAAAAAA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy