________________
व्याख्या•
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥५२३॥
| क्षेत्रलोकः, आह च - " आगासरस पएसा उड्डुं च अहे य तिरियलोए य । जाणाहि खेत्तलोयं अनंत जिणदेसियं | सम्मं ॥ १ ॥” [ आकाशस्य प्रदेशा ऊर्द्ध चाधश्च तिर्यग्लोके च । जानीहि क्षेत्रलोकमनन्तजिनदेशितं सम्यक् ॥ १ ॥ ] | 'काललोए 'त्ति काल :- समयादिः तद्रूपो लोकः काललोकः, आह च – “समयावली मुहुत्ता दिवस अहोरत्तपक्खमासा य । संवच्छरजुगपलिया सागरउस्सप्पिपरियट्टा ॥ १ ॥ • समय आवलिका मुहूर्त्तः दिवसः अहोरात्रं पक्षो मासश्च संवत्सरो युगं पल्यः सागरः उत्सर्पिणी परावर्त्तः ॥ १ ॥ ] 'भावलोए'त्ति भावलोको द्वेधा-आगमतो नोआगमतश्च, | तत्रागमतो लोकशब्दार्थज्ञस्तत्र चोपयुक्तः भावरूपो लोको भावलोक इति नो आगमतस्तु भावा - औदयिकादयस्तद्रूपो लोको भावलोकः, आह च - "ओदइए उवसमिए खइए य तहा खओवसमिए य । परिणामसन्निवाए य छबिहो | भावलोगो उ ॥ १ ॥ " [ औदयिक औपशमिकः क्षायिकश्च तथा क्षायोपशमिकश्च । पारिणामिकश्च सन्निपातश्च विध | भावलोकस्तु ॥ १ ॥ ] इति, इह नोशब्दः सर्वनिषेधे मिश्रवचनो वा, आगमस्य ज्ञानत्वात् क्षायिकक्षायोपशमिकज्ञान| स्वरूपभावविशेषेण च मिश्रत्वादौदयिकादिभावलोकस्येति । 'अहेलोयखेत्तलोएं 'ति अधोलोकरूपः क्षेत्रलोकोऽधो| लोकक्षेत्रलोकः, इह किलाष्टप्रदेशो रुचकस्तस्य चाधस्तनप्रतरस्याधो नव योजनशतानि यावत्तिर्यग्लोकस्ततः परेणाधःस्थितत्वादधोलोकः साधिकसप्तरज्जुप्रमाणः, तिरियलोयखेत्तलोए' त्ति रुचकापेक्षयाऽध उपरि च नव २ योजनशतमानस्तिर्यगूरूपत्वात्तिर्यग्लोकस्तद्रूपः क्षेत्रलोकस्तिर्यग्लोक क्षेत्रलोकः, 'उडलोयखेत्तलोए 'त्ति तिर्यग् लोकस्योपरि देशोनसप्त
Jain Education International
For Personal & Private Use Only
११ शतके
१० उद्देशः द्रव्यक्षेत्रा• दिलोकः सु ४२०
॥५२३॥
www.jainelibrary.org