SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ SORNSAR म्यानि पत्तेयं पत्तेयं पउमवरवेइयापरिक्खित्ता पत्तेयं २ वणसंडपरिक्खित्त'त्ति ॥'सवन्नाइपि'त्ति पुद्गलद्रव्याणि 'अवन्ना| इंपित्ति धर्मास्तिकायादीनि 'अन्नमन्नबद्धाइंति परस्परेण गाढाश्लेषाणि 'अन्नमन्नपुट्ठाईति परस्परेण गाढाश्लेषाणि, इह यावत्करणादिदमेवं दृश्यम्-'अन्नमन्नबद्धपुट्ठाई अन्नमन्नघडताए चिठ्ठति' तत्र चान्योऽन्यबद्धस्पृष्टान्यनन्तरोक्तगुणद्वययोगात्, किमुक्तं भवति ?-अन्योऽन्यघटतया-परस्परसम्बद्धतया तिष्ठन्ति 'तावसावसहे'त्ति तापसावसथःतापसमठ इति ॥ अनन्तरं शिवराजर्षेः सिद्धिरुक्ता, तां च संहननादिभिनिरूपयन्निदमाह| भंतेत्ति भगवं गोयमे समणं भग, महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-जीवाणं भंते ! सिज्झमाणा कयरंमि संघयणे सिज्झंति ?, गोयमा ! वयरोसभणारायसंघयणे सिज्झंति एवं जहेव |उववाइए तहेव संघयणं संठाणं उच्चत्तं आउयं च परिवसणा, एवं सिद्धिगंडिया निरवसेसा भाणियवा जाव अवाबाहं सोक्खं अणुहवं (हुंती)ति सासया सिद्धा । सेवं भंते! २त्ति ॥ (सूत्रं०४१९)सिवो समत्तो॥११-९॥ । 'भंते त्ति'इत्यादि, अथ लाघवार्थमतिदेशमाह-एवं जहेवे'त्यादि, 'एवम्' अनन्तरदर्शितेनाभिलापेन यथोपपातिके | सिद्धानधिकृत्य संहननाद्युक्तं तथैवेहापि वाच्यं, तत्र च संहननादिद्वाराणां सङ्ग्रहाय गाथापूर्वार्द्ध-'संघयणं संठाणं उच्चत्तं हा आउयं च परिवसण'त्ति तत्र संहननमुक्तमेव, संस्थानादि त्वेवं-तत्र संस्थाने षण्णां संस्थानानामन्यतरस्मिन् सिद्ध्यन्ति, | उच्चत्वे तु जघन्यतः सप्तरत्निप्रमाणे उत्कृष्टतस्तु पञ्चधनुःशतके, आयुषि पुनर्जघन्यतः सातिरेकाष्टवर्षप्रमाणे उत्कृष्टतस्तु | पूर्वकोटीमाने, परिवसना पुनरेवं-रत्नप्रभादिपृथिवीनां सौधर्मादीनां चेषत्प्राम्भारान्सानां क्षेत्र विशेषाणामधो न परिव + CCCCCCUSamast Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy