SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ |११शतके | ९ उद्देशः सिद्धगण्डिकासू४१९ सन्ति सिद्धाः किन्तु सर्वार्थसिद्धमहाविमानस्योपरितनात्स्तूपिकायादूई द्वादश योजनानि व्यतिक्रम्येषत्प्राग्भारा नाम व्याख्याप्रज्ञप्तिः पृथिवी पञ्चचत्वारिंशद्योजनलक्षप्रमाणाऽऽयामविष्कम्भाभ्यां वर्णतः श्वेताऽत्यन्तरम्याऽस्ति तस्याश्चोपरि योजने लोकान्तो अभयदेवी- भवति, तस्य च योजनस्योपरितनगव्यूतोपरितनषड्भागे सिद्धाः परिवसन्तीति, 'एवं सिद्धिगंडिया निरवसेसा पावृत्तिः भाणिय'त्ति एवमिति-पूर्वोक्तसंहननादिद्वारनिरूपणक्रमेण 'सिद्धिगण्डिका' सिद्धिस्वरूपप्रतिपादनपरा वाक्यपद्ध. | तिरोपपातिकप्रसिद्धाऽध्येया, इयं च परिवसनद्वारं यावदर्थलेशतो दर्शिता, तत्परतस्त्वेवं-'कहिं पडिहया सिद्धा कहि ॥५२॥ | सिद्धा पइट्ठिया ? इत्यादिका, अथ किमन्तेयम् ? इत्याह-जावेत्यादि । 'अवाबाहं सोक्ख'मित्यादि चेह गाथोत्तरार्द्धमधीतं, समग्रगाथा पुनरियं-"निच्छिन्नसबदुक्खा जाइजरामरणबंधणविमुक्का । अबाबाहं सोक्खं अणुहुंती सासयं | सिद्धा ॥१॥” इति ॥ एकादशशते नवमोदेशकः ॥ ११-९॥ &ा. नवमोद्देशकस्यान्ते लोकान्ते सिद्धपरिवसनोक्तेत्यतो लोकस्वरूपमेव दशमे प्राह, तस्य चेदमादिसूत्रम्PI रायगिहे जाव एवं वयासी-कतिविहे गं भंते ! लोए पन्नत्ते?, गोयमा! चउविहे लोए पन्नत्ते, तंजहा|| दवलोए खेत्तलोए काललोए भावलोए । खेत्तलोए णं भंते ! कतिविहे पण्णत्ते ?, गोयमा ! तिविहे पन्नत्ते, || तंजहा-अहोलोयखेत्तलोए १ तिरियलोयखेत्तलोए २ उडलोयखेत्तलोए ३ | अहोलोयखेत्तलोए ण भत! कतिविहे पन्नत्ते ?, गोयमा ! सत्तविहे पन्नत्ते, तंजहा-रयणप्पभापुढचिअहेलोयखेत्तलोए जाव अहेसत्तमाki पुढविअहोलोयखेत्तलोए । तिरियलोयखेत्तलोए णं भंते ! कतिविहे पन्नत्ते?, गोयमा ! असंखेचविहे पन्नत्ते, 345454555 ॥५२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy