________________
व्याख्या जलस्पर्शात् 'चोक्खे'त्ति अशुचिद्रव्यापगमात्, किमुक्तं भवति ?–'परमसुइभूए'त्ति, देवयपिइकयकज्जेत्ति देवतानां ११ शतके प्रज्ञप्तिः | पितॄणां च कृतं कार्य-जलाञ्जलिदानादिकं येन स तथा, 'सरएणं अरणिं महेइ'त्ति 'शरकेन' निर्मन्थनकाष्ठेन ९ उद्देशः अभय देवी-दअरणिं' निर्मन्थनीयकाष्ठं 'मश्नाति' घर्षयति, 'अग्गिस्स दाहिणे'इत्यादि सार्द्धः श्लोकस्तद्यथाशब्दवर्जः, तत्र च 'सत्तं- शिवराजया वृत्तिः२ गाई' सप्ताङ्गानि 'समादधाति' संनिधापयति सकथां १ वल्कलं २ स्थानं ३ शय्याभाण्डं ४ कमण्डलुं ५ दंडदारु ६
र्षिवृत्तं ॥५२०॥ तथाऽऽत्मान ७ मिति, तत्र सकथा-तत्समयप्रसिद्ध उपकरणविशेषः स्थानं-ज्योतिःस्थानं पात्रस्थानं वा शय्याभाण्डंदशय्योपकरणं दण्डदारु-दण्डकः आत्मा-प्रतीत इति, 'चकै साहेति'त्ति चरु:-भाजनविशेषस्तत्र पच्यमानद्रव्यमपि चरु
रेव तं चरुं बलिमित्यर्थः 'साधयति' रन्धयति 'बलिवइस्सदेवं करेइ'त्ति बलिना वैश्वानरं पूजयतीत्यर्थः, 'अतिहि|पूयं करेइ'त्ति अतिथेः-आगन्तुकस्य पूजां करोतीति । 'से कहमेयं मन्ने एवं'ति अत्र मन्येशब्दो वितर्कार्थः 'वितिय|सए नियंठुद्देसए'त्ति द्वितीयशते पञ्चमोद्देशक इत्यर्थः 'एगविहिविहाण' त्ति एकेन विधिना-प्रकारेण विधान-व्यव-||२|| || स्थानं येषां ते तथा, सर्वेषां वृत्तत्वात् , वित्थारओ अणेगविहि विहाण'त्ति द्विगुण २ विस्तारत्वात्तेषामिति एवं जहा||जीवाभिगमे इत्यनेन यदिह सूचितं तदिदं-'दुगुणादुगुणं पडुप्पाएमाणा पवित्थरमाणा ओभासमाणवीइया' अवभास-|| | मानवीचय:-शोभमानतरङ्गाः, समुद्रापेक्षमिदं विशेषणं, 'बहुप्पलकुमुदनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयप
॥५२०॥ त्तसहस्सपत्तसयसहस्सपत्तपफुल्लकेसरोववेया' बहूनामुत्पलादीनां प्रफुल्लानां-विकसितानां यानि केशराणि तैल्पचिता:संयुक्ता ये ते तथा, तत्रोत्पलानि-नीलोत्पलादीनि कुमुदानि-चन्द्रबोध्यानि पुण्डरीकाणि-सितानि शेषपदानि तु रूढिग
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org