________________
ताः 'संखधमगतिशता एव 'हत्थितावसतिति उदकेन दिशः
व्याख्या- चेलवासिणोजलवासिणो रुक्खमूलिया अंबुभक्खिणो वाउभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा | ११ शतके प्रज्ञतिः पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगाया आयावणाहिं पंचम्गिता- ९ उद्देशः अभयदेवी- वेहिं इंगालसोल्लियं कंदुसोल्लिय'ति तत्र 'कोत्तियत्ति भूमिशायिनः 'जन्नइत्ति यज्ञयाजिनः 'सडई'त्ति श्राद्धाः 'थालइ'त्ति शिवराजया वृत्तिः२
गृहीतभाण्डाः 'हुंवउडे'त्ति कुण्डिकाश्रमणाः 'दंतुक्खलिय'त्ति फलभोजिनः 'उम्मजगत्ति उन्मजनमात्रेण ये स्त्रान्ति र्षिवृत्तं ॥५१९॥
'संमजगत्ति उन्मजनस्यैवासकृत्करणेन ये स्नान्ति 'निमजगत्ति स्थानार्थं निमग्ना एव ये क्षणं तिष्ठन्ति 'संपक्खाल'-४ त्ति मृत्तिकादिघर्षणपूर्वकं येऽङ्गंक्षालयन्ति 'दक्षिणकूलग'त्ति यैर्गङ्गाया दक्षिणकूल एव वास्तव्यम् 'उत्तरकूलग'त्ति उक्तविपरीताः 'संखधमग'त्ति शङ्खध्मात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छतीति 'कूलधमग'त्ति ये कूले स्थित्वा |शब्दं कृत्वा भुञ्जते 'मियलुडय'त्ति प्रतीता एव 'हत्थितावसत्ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो| यापयन्ति 'उदंडग'न्ति ऊर्द्धकृतदण्डा ये संचरन्ति 'दिसापोक्खिणोत्ति उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुचिन्वन्ति 'वक्कलवासिणो'त्ति वल्कलवाससः 'चेलवासिणो'त्ति व्यक्तं पाठान्तरे वेलवासिणो'त्ति समुद्रवेलासंनिधिवासिनः 'जलवासिणो'त्ति ये जलनिमग्ना एवासते, शेषाःप्रतीता, नवरं 'जलाभिसेयकिढिणगाय'त्ति येऽस्नात्वा न भुंजते स्नानाद्वा पा.
ण्डुरीभूतगात्रा इति वृद्धाः, क्वचित् 'जलाभिसेयकढिणगायभूय'त्ति दृश्यते तत्र जलाभिषेककठिनं गात्रं भूताः-प्राप्ता ॥५१९॥ || येते तथा, 'इंगालसोल्लियंति अङ्गारैरिव पक्वं 'कंदुसोल्लियंति कन्दुपक्वमिवेति । 'दिसाचक्कवालएणं तवोकम्मेणं'ति
एकत्र पारणके पूर्वस्यां दिशि यानि फलादीनि तान्याहृत्य भुते द्वितीये तु दक्षिणस्यामित्येवं दिक्चक्रवालेन यत्र तपः
पाठान्तरे 'वेल
कचित् 'जीता, नवरं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org