________________
545525ASASAR
सूरपकते जाव पञ्चवेश्च सूर्यकान्तो राजकुमामह सम्बन्धनीय
सयमे० २ समणं भगवं महावीरं एवं जहेव उसभदत्ते तहेव पवइओ तहेव इक्कारस अंगाई अहिज्जति तहेव सवं जाव सबदुक्खप्पहीणे ॥ (सूत्रं ४१८)॥
'तेणं कालेण'मित्यादि, महया हिमवंत वन्नओ'त्ति अनेन 'महयाहिमवंतमहंतमलयमंदरमहिंदसारे'इत्यादि राजवर्णको वाच्य इति सूचितं, तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलयः-पर्वतविशेषो मन्दरो-मेरुः महेन्द्रःशक्रादिदेवराजस्तद्वत्सार:-प्रधानो यः स तथा, 'सुकुमाल. वन्नओ'त्ति अनेन च 'सुकुमालपाणिपाये'त्यादी राज्ञीव
को वाच्य इति सूचितं,'सुकुमालजहा सूरियकंतेजाव पचवेक्खमाणे २ विहरई'त्ति अस्यायमर्थः-'सुकुमालपाणिपाए | लक्खणवंजणगुणोववेए'इत्यादिना यथा राजप्रश्नकृताभिधाने ग्रन्थे सूर्यकान्तो राजकुमारः पन्चुवेक्खमाणे २ विहरई'इत्येतदन्तेन वर्णकेन वर्णितस्तथाऽयं वर्णयितव्यः, 'पञ्चवेक्खमाणे २ विहरई' इत्येतच्चैवमिह सम्बन्धनीयं-से णं सिवभद्दे कुमारे जुवराया यावि होत्था सिवस्स रन्नो रजं च रहूंच बलंच वाहणं च कोसं च कोडागारं च पुरं च अंतेउरंच जणवयं च सयमेव पच्चुवेक्खमाणे विहरई'त्ति। वाणपत्थ'त्ति वने भवा वानी प्रस्थानं प्रस्था-अवस्थितिर्वानी प्रस्था येषां ते वानप्रस्थाः, अथवा-"ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथा" इति चत्वारो लोकप्रतीता आश्रमाः, एतेषां च तृतीयाश्रमवर्तिनो वानप्रस्थाः, 'होत्तिय'त्ति अग्निहोत्रिकाः 'पोत्तिय'त्ति वस्त्रधारिणः 'सोत्तिय'त्ति क्वचित्पाठस्तत्राप्ययमेवार्थः 'जहा उववा-|| इए' इत्येतस्मादतिदेशादिदं दृश्य-'कोत्तिया जन्नई सड्ढई थालई हुंवउद्या दंतुक्खलिया उम्मज्जगा सम्मजगा निमज्जगा संप-8 क्खला दक्षिणकूलगा उत्तरकूलगा संखधमगा कूलधमगा मिगलुद्धया हत्थितावसा उदंडगा दिसापोक्खिणो वकवासिणो
dain Education International
For Personal & Private Use Only
www.jainelibrary.org