SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ 545525ASASAR सूरपकते जाव पञ्चवेश्च सूर्यकान्तो राजकुमामह सम्बन्धनीय सयमे० २ समणं भगवं महावीरं एवं जहेव उसभदत्ते तहेव पवइओ तहेव इक्कारस अंगाई अहिज्जति तहेव सवं जाव सबदुक्खप्पहीणे ॥ (सूत्रं ४१८)॥ 'तेणं कालेण'मित्यादि, महया हिमवंत वन्नओ'त्ति अनेन 'महयाहिमवंतमहंतमलयमंदरमहिंदसारे'इत्यादि राजवर्णको वाच्य इति सूचितं, तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलयः-पर्वतविशेषो मन्दरो-मेरुः महेन्द्रःशक्रादिदेवराजस्तद्वत्सार:-प्रधानो यः स तथा, 'सुकुमाल. वन्नओ'त्ति अनेन च 'सुकुमालपाणिपाये'त्यादी राज्ञीव को वाच्य इति सूचितं,'सुकुमालजहा सूरियकंतेजाव पचवेक्खमाणे २ विहरई'त्ति अस्यायमर्थः-'सुकुमालपाणिपाए | लक्खणवंजणगुणोववेए'इत्यादिना यथा राजप्रश्नकृताभिधाने ग्रन्थे सूर्यकान्तो राजकुमारः पन्चुवेक्खमाणे २ विहरई'इत्येतदन्तेन वर्णकेन वर्णितस्तथाऽयं वर्णयितव्यः, 'पञ्चवेक्खमाणे २ विहरई' इत्येतच्चैवमिह सम्बन्धनीयं-से णं सिवभद्दे कुमारे जुवराया यावि होत्था सिवस्स रन्नो रजं च रहूंच बलंच वाहणं च कोसं च कोडागारं च पुरं च अंतेउरंच जणवयं च सयमेव पच्चुवेक्खमाणे विहरई'त्ति। वाणपत्थ'त्ति वने भवा वानी प्रस्थानं प्रस्था-अवस्थितिर्वानी प्रस्था येषां ते वानप्रस्थाः, अथवा-"ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथा" इति चत्वारो लोकप्रतीता आश्रमाः, एतेषां च तृतीयाश्रमवर्तिनो वानप्रस्थाः, 'होत्तिय'त्ति अग्निहोत्रिकाः 'पोत्तिय'त्ति वस्त्रधारिणः 'सोत्तिय'त्ति क्वचित्पाठस्तत्राप्ययमेवार्थः 'जहा उववा-|| इए' इत्येतस्मादतिदेशादिदं दृश्य-'कोत्तिया जन्नई सड्ढई थालई हुंवउद्या दंतुक्खलिया उम्मज्जगा सम्मजगा निमज्जगा संप-8 क्खला दक्षिणकूलगा उत्तरकूलगा संखधमगा कूलधमगा मिगलुद्धया हत्थितावसा उदंडगा दिसापोक्खिणो वकवासिणो dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy