________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२
॥५१८॥
अस्स से विभंगे भन्नाणे खिप्पामेव परिवडिए, तए णं तस्स सिवस्स रायरिसिस्स अयमेयारूवे अन्भस्थिए
११ शतके जाव समुप्पज्जित्था-एवं खलु समणे भगवं महावीरे आदिगरे तित्थगरे जाव सम्वन्नू सबरिसी आगासगएणं ९ उद्देश: चक्केणं जाव सहसंबवणे उज्जाणे अहापडिरूवंजाव विहरइ, तं महाफलं खलु तहारूवाणं अरहंताणं भगवंताणं शिवराजनामगोयस्स जहा उववाइए जाव गहणयाए, तं गच्छामि णं समणं भगवं महावीरं वदामि जाव पज्जुवा
बर्बोधः
18 सू ४१८ सामि, एयं णे इहभवे य परभवे य जाव भविस्सइत्तिकट्ट एवं संपेहेति एवं २त्ता जेणेव तावसावसहे तेणेव उवागच्छइ तेणेव उवागच्छित्ता तावसावसहं अणुप्पविसति २त्ता सुबहुं लोहीलोहकडाह जाव किढिणसंका| तिगं च गेण्हइ गेण्हित्ता तापसावसहाओ पडिनिक्खमति ताव. २ परिवडियविभंगे हथिणागपुरं नगरं मझमझेणं निग्गच्छइ निग्गच्छित्ता जेणेव सहसंबवणे उजाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ वंदति नमंसति वंदित्ता नमंसित्ता नचासन्ने नाइदूरे [ग्रन्थाग्रम् ७०००] जाव पंजलि उडे पजुवासइ, तए णं समणे भगवं महावीरे || सिवस्स रायरिसिस्स तीसे य महतिमहालियाए जाव आणाए आराहए भवइ, तए णं से सिवे रायरिसी
॥५१८॥ समणस्स भगवओ महावीरस्स अंतियं धम्म सोचा निसम्म जहा खंदओ जाव उत्तरपुरच्छिमं दिसीभागं ||* अवकमा २ सुबहुं लोहीलोहकडाह जाव किढिणसंकातिगं एगते एडेइ ए.२ सयमेव पंचमुट्ठियं लोयं करेति|
Jain Educationala
For Personal & Private Use Only
www.jainelibrary.org