________________
व्याख्या- पदानामेतावतामेव भावादिति । एतेषु चोद्देशकेषु नानात्वसङ्ग्रहार्थास्तिस्रो गाथा:-“सालंमि धणुपुहत्तं होइ पलासे य ११ शतके
प्रज्ञप्तिः गाउयपुहत्तं । जोयणसहस्समहियं अवसेसाणं तु छण्डंपि ॥१॥ कुंभीए नालियाए वासपुहत्तं ठिई उ बोद्धबा । दस वा- ४६-७-८ 3अभयदेवी-द ससहस्साई अवसेसाणं तु छण्डंपि॥२॥कुंभीए नालियाए होंति पलासे य तिन्नि लेसाओ। चत्तारि उ लेसाओ अवसेसाणं | देशाः या वृत्तिः२ तु पंचण्डं ॥३॥" एकादशशते द्वितीयादयोऽष्टमान्ताः ॥११-८॥
का पद्मादिसू
४१४-४१६ ४५१४॥
अनन्तरमुत्पलादयोऽर्था निरूपिताः, एवंभूतांश्चार्थान् सर्वज्ञ एव यथावज्ज्ञातुं समर्थो न पुनरन्यो, द्वीपसमुद्रानिव |११ शतके |शिवराजर्षिः, इति सम्बन्धेन शिवराजर्षिसंविधानकं नवमोद्देशकं प्राह, तस्य चेदमादिसूत्रम्
|९ रद्देश: तेणं कालेणं तेणं समएणं हथिणापुरे नाम नगरे होत्था वन्नओ, तस्स णं हथिणागपुरस्स नगरस्स
शिवराजःबहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं सहसंबवणे णाम उजाणे होत्था सबोउयपुष्फफलसमिद्धे रम्मे |स्तापसता गंदणवणसंनिप्पगासे सुहसीयलच्छाए मणोरमे सादुफले अकंटए पासादीए जाव पडिरूवे, तत्थ णं इत्थिणा
सू४१७ पुरे भगरे सिवे नाम राया होत्था महयाहिमवंत बन्नओ, तस्स णं सिवस्स रन्नो धारिणी नामं देवी होत्था सुकमाल पाणिपाया वन्नओ, तस्स णं सिवस्स रन्नो पुत्ते धारणीए अत्तए सिवभद्दए नाम कुमारे होत्था सुकुमाल जहा सूरियकंते जाव पञ्चुवेक्खमाणे पनवेक्खमाणे विहरह,तए तस्स सिवस्स रनो अन्नया कयावि
॥५१४॥ | पुवरत्तावरत्तकालसमयंसि रजधुरंर्चितेमाणस्स अयमेयारूवे अब्भस्थिए जाव समुप्पज्जित्था-अस्थि ता में पुरा पोराणाणं जहा तामलिस्स जाव पुत्तेहिं पहामि पसूहि वडामि रज्जेणं वहामि एवं रटेणं बलेणं वाहणेणं ||8
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org