________________
*
-
-
-
SHIKSHARE
पउमे णं भंते ! एगपत्तए कि एगजीवे अणेगजीवे ?, एवं उपलुद्देसगवत्तवया निरवसेसा भाणियवा।। 8 सेवं भंते ! सेवं भंते !त्ति ॥ (सूत्रं ४१४)॥११-६॥ दि कन्निएणंभंते!एगपत्तए किं एगजीवे०?, एवं चेव निरवसेसंभाणियवासेवं भंते सेवं भंते त्ति(सूत्र४१५)११-७॥
नलिणेणंभंते!एगपत्तए किंएगजीवे अणेगजीवे?, एवं चेव निरवसेसंजाव अणंतक्खुत्तो॥सेवं भंते सेवं भंतेत्ति (सूत्रं ४१६)११-८॥ है. शालूकोद्देशकादयः सप्तोद्देशकाः प्राय उत्पलोद्देशकसमानगमाः, विशेषः पुनर्यो यत्र स तत्र सूत्रसिद्ध एव, नवरं पला-3
शोद्देशके यदुक्तं 'देवेसु न उववजंति'त्ति तस्यायमर्थः-उत्पलोद्देशके हि देवेभ्य उद्वत्ता उत्पले उत्पद्यन्त इत्युक्तमिह त पलाशे नोत्पद्यन्त इति वाच्यम् , अप्रशस्तत्वात्तस्य, यतस्ते प्रशस्तेष्वेवोत्पलादिवनस्पतित्पद्यन्त इति । तथा 'लेसासुत्ति लेश्याद्वारे इदमध्येयमिति वाक्यशेषः, तदेव दर्यते-ते ण'मित्यादि, इयमत्र भावना-यदा किल तेजोलेश्या
युतो देवो देवभवादुद्वृत्त्य वनस्पतिघूत्पद्यते तदा तेषु तेजोलेश्या लभ्यते, न च पलाशे देवत्वोद्वृत्त उत्पद्यते पूर्वोक्तयुक्ते, 8| एवं चेह तेजोलेश्या न संभवति, तदभावादाद्या एव तिम्रो लेश्या इह भवन्ति, एतासु च षविंशतिर्भङ्गकार, प्रयाणां ||
१ शाले धनुःपृथक्त्वं भवति पलाशे च गव्यूतपृथक्त्वं । योजनसहस्रमधिकमवशेषाणां तु षण्णामपि ॥ १॥ कुंभ्यां नालिकायां वर्ष| पृथक्त्वं तु स्थितिबर्बोद्धव्या । दश वर्षसहस्राणि अवशेषाणां तु षण्णामपि ॥२॥ कुंभ्यां नालिकायां भवन्ति पलाशे च तिस्रो लेश्याः ।। |चतस्रो लेश्यास्तु अवशेषाणां पञ्चानां तु ॥ ३॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org