SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ * - - - SHIKSHARE पउमे णं भंते ! एगपत्तए कि एगजीवे अणेगजीवे ?, एवं उपलुद्देसगवत्तवया निरवसेसा भाणियवा।। 8 सेवं भंते ! सेवं भंते !त्ति ॥ (सूत्रं ४१४)॥११-६॥ दि कन्निएणंभंते!एगपत्तए किं एगजीवे०?, एवं चेव निरवसेसंभाणियवासेवं भंते सेवं भंते त्ति(सूत्र४१५)११-७॥ नलिणेणंभंते!एगपत्तए किंएगजीवे अणेगजीवे?, एवं चेव निरवसेसंजाव अणंतक्खुत्तो॥सेवं भंते सेवं भंतेत्ति (सूत्रं ४१६)११-८॥ है. शालूकोद्देशकादयः सप्तोद्देशकाः प्राय उत्पलोद्देशकसमानगमाः, विशेषः पुनर्यो यत्र स तत्र सूत्रसिद्ध एव, नवरं पला-3 शोद्देशके यदुक्तं 'देवेसु न उववजंति'त्ति तस्यायमर्थः-उत्पलोद्देशके हि देवेभ्य उद्वत्ता उत्पले उत्पद्यन्त इत्युक्तमिह त पलाशे नोत्पद्यन्त इति वाच्यम् , अप्रशस्तत्वात्तस्य, यतस्ते प्रशस्तेष्वेवोत्पलादिवनस्पतित्पद्यन्त इति । तथा 'लेसासुत्ति लेश्याद्वारे इदमध्येयमिति वाक्यशेषः, तदेव दर्यते-ते ण'मित्यादि, इयमत्र भावना-यदा किल तेजोलेश्या युतो देवो देवभवादुद्वृत्त्य वनस्पतिघूत्पद्यते तदा तेषु तेजोलेश्या लभ्यते, न च पलाशे देवत्वोद्वृत्त उत्पद्यते पूर्वोक्तयुक्ते, 8| एवं चेह तेजोलेश्या न संभवति, तदभावादाद्या एव तिम्रो लेश्या इह भवन्ति, एतासु च षविंशतिर्भङ्गकार, प्रयाणां || १ शाले धनुःपृथक्त्वं भवति पलाशे च गव्यूतपृथक्त्वं । योजनसहस्रमधिकमवशेषाणां तु षण्णामपि ॥ १॥ कुंभ्यां नालिकायां वर्ष| पृथक्त्वं तु स्थितिबर्बोद्धव्या । दश वर्षसहस्राणि अवशेषाणां तु षण्णामपि ॥२॥ कुंभ्यां नालिकायां भवन्ति पलाशे च तिस्रो लेश्याः ।। |चतस्रो लेश्यास्तु अवशेषाणां पञ्चानां तु ॥ ३॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy