SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५१३॥ वज्रंति तिरिएसु उववज्जंति मणुएसु उववज्र्ज्जति नो देवेसु उववज्जंति' उप्पल के सरत्ताए' त्ति इह केसराणि कर्णिकायाः परितोऽवयवाः 'उप्पलकन्नियत्ताए'त्ति इह तु कर्णिका - बीजकोशः 'उप्पलधिभुगत्ताए'त्ति थिभुगा च यतः पत्राणि प्रभवन्ति ॥ एकादशशते प्रथमोद्देशकः ॥ १११ ॥ सालु णं भंते! एगपत्तए किं एगजीवे अणेगजीवे ?, गोयमा ! एगजीवे एवं उप्पलुद्देसगवन्तइया अपरिसेसा भाणियता जाव अनंतखुत्तो, नवरं सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं धणुपुहुत्तं, सेसं तं चैव । सेवं भंते ! सेवं भंतेत्ति ॥ ( सूत्रं ४१० ) ११ -२ ॥ पलासे णं भंते ! एगपत्तए किं एगजीवे अणेगजीवे ?, एवं उप्पलुद्देसगवत्तवया अपरिसेसा भाणियधा, नवरं सरीरोगाणा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं गाउयपुत्ता, देवा एएस चेव न उबवजंति । लेसासु ते णं भंते ! जीवा किं कण्हलेसे नीललेसे काउलेसे० १, गोयमा ! कण्हलेस्से वा नीललेस्से वा काउलेस्से वा छवीसं भंगा, सेसं तं चैव । सेवं भंते ! २ ति ॥ (सूत्रं ४११ ) ॥ ११-३ ॥ कुंभिए णं भंते जीवे एगपत्तए किं एगजीवे अणेगजीवे ?, एवं जहा पलासुद्देसए तहा भाणियचे, नवरं ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वासपुहुत्तं, सेसं तं चैव । सेवं भंते ! सेवं भंतेति ॥ ( सू० ४१२ ) ११ - ४॥ लिए णं भंते । एगपत्तए किं एगजीवे अणेगजीवे १, एवं कुंभिउद्देसगवत्तवया निरवसेसं भाणियचा । सेवं भंते ! सेवं भंते त्ति ॥ ( सूत्रं ४१३ ) ॥ ११-५ ॥ Jain Education International For Personal & Private Use Only ११ शतक २- ५ उद्देशाः शालूकाद्यधकारः सू | ४१०-४१३ ॥५१३॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy