________________
व्याख्यारायहाणीए सभासुहम्माए चमरंसि सीहासणंसि चउसट्टीए सामाणियसाहस्सीहिं तायत्तीसाए जाव
१०शतके प्रज्ञप्तिः | अन्नेहिं च बहहिं असुरकुमारेहिं देवेहि य देवीहि य सहिं संपरिवुडे महयाहय जाव भुंजमाणे विहरित्तए. उद्देशः५ अभयदेवी-2 केवलं परियारिड्डीए नो चेवणं मेहुणवत्तियं ॥(सूत्रं ४०५) चमरस्स णं भंते ! असुरिंदस्स असुरकुमाररन्नो अग्रमहिया वृत्तिः सोमस्स महारन्नो कति अग्गमहिसीओ पन्नत्ताओ?, अज्जो ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा-Hष्यः सू४०५ ॥५०३॥
४ कणगा कणगलया चित्तगुत्ता वसुंधरा, तत्थ णं एगमेगाए देवीए एगमेगंसि देविसहस्सं परिवारो पन्नत्तो, पभू णं ताओ एगमेगाए देवीए अन्नं एगमगं देवीसहस्सं परियारं विउवित्तए, एवामेव सपुत्वावरणं चत्तारि देविसहस्सा, सेत्तं तुडिए, पभूणं भंते ! चमरस्स असुरिंदस्स असुरकुमाररन्नो सोमे महाराया सोमाए रायहाणीए सभाए सुहम्माए सोमंसि सीहासणंसि तुडिएणं अवसेसं जहा चमरस्स, नवरं परियारो जहा सूरि| याभस्स, सेसं तं चेव, जाव णो चेव णं मेहुणवत्तियं । चमरस्स णं भंते ! जाव रन्नो जमस्स महारनो कति | अग्गमहिसीओ, एवं चेव नवरं जमाए रायहाणीए सेसं जहा सोमस्स एवं वरुणस्सवि, नवरं वरुणाए
रायहाणीए, एवं वेसमणस्सवि नवरं वेसमणाए रायहाणीए सेसं तं चेव जाव मेहुणवत्तियं । बलिस्स गंभंते ! | वइरोयणिंदस्स पुच्छा, अज्जो! पंच २अग्गमहिसीओ पन्नत्ताओ, तंजहा-सुभा निसुंभारंभा निरंभा मदणा,तत्थ णं एगमेगाए देवीए अट्ठ सेसं जहा चमरस्स, नवरं बलिचंचाए रायहाणीए परियारो जहा मोउद्देसए, सेसं ॥५०३॥ तं चेव, जाव मेहुणवत्तियं । बलिस्स णं भंते ! वइरोयणिंदस्स वइरोयणरन्नो सोमस्स महारत्नो कति अग्गमहि
Jain Education.in
For Personal & Private Use Only
www.jainelibrary.org