SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ दवावासतर परिही इति भावः व्याख्या- | एज्जा ?, हंता वीइवएज्जा, सा भंते ! किं विमोहित्ता पभू तहेव जाव पुदि वा वीइवइत्ता पच्छा विमोहेजा १० शतके प्रज्ञप्तिःला | एए चत्तारि दंडगा ।। (सू०४०१) उद्देशः३ अभयदेवी देवदेवीना या वृत्तिः२| _ 'रायगिहे'इत्यादि, 'आइडीए णं'ति आत्मा स्वकीयशक्त्या, अथवाऽऽत्मन एव ऋद्धिर्यस्यासावात्मर्द्धिकः 'देवे' मध्यगमत्ति सामान्यः 'देवावासंतराइंति देवावासविशेषान् 'वीइक्कते'त्ति 'व्यतिक्रान्तः' लचितवान् , क्वचिद् व्यतिव्रजतीति नादि ॥४९९॥ | पाठः, 'तेण पति ततः परं परिड्डीए'त्ति परा परर्द्धिको वा विमोहित्ता पभुत्ति विमोह्य' महिकाद्यन्धकारकरणेन सू ४०१ ६ मोहमुत्पाद्य अपश्यन्तमेव तं व्यतिक्रामेदिति भावः। एवं असुरकुमारेणवि तिन्नि आलावग'त्ति अल्पर्धिकमहड़िकयोरेकः समर्द्धिकयोरन्यः महर्द्धिकाल्पर्द्धिकयोरपर इत्येवं त्रयः, ओहिएणं देवेणं ति सामान्येन देवेन १,एवमालाप कत्रयोपेतो देवदेवीदण्डको वैमानिकान्तोऽन्यः२,एवमेव च देवीदेवदण्डको वैमानिकान्त एवापरः ३, एवमेव च देव्योर्दण्ड|| कोऽन्यः ४ इत्येवं चत्वार एते दण्डकाः॥अनन्तरं देवक्रियोक्ता,सा चातिविस्मयकारिणीति विस्मयकरं वस्त्वन्तरं प्रश्नयन्नाह-| R आसस्स णं भंते ! धावमाणस्स किं खुखुत्ति करेति ?, गोयमा ! आसस्स णं धावमाणस्स हिद्यस्स। | य जगयस्स य अंतरा एत्थ णं कब्बडए नामं वाए संमुच्छइ जेणं आसस्स धावमाणस्स खुखुत्ति करेइ ॥ (सू० ४०२) अह भंते ! आसइस्सामो सइस्सामो चिहिस्सामो निसिइस्सामो तुयट्टिस्सामो आमंतणि आणवणी जायणि तह पुच्छणीय पण्णवणी । पञ्चक्खाणी भासा भासा इच्छाणुलोमा य ॥१॥ अणभिग्ग ॥४९९॥ हिया भासा भासा य अभिग्गहमि बोद्धव्वा । संसयकरणी भासा वोयडमबोयडा चेव ॥२॥ पन्नवणी णं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy