SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ व्याख्या- |४|| त्यादि, तत्र सहते स्थानाविचलनतः क्षमते क्रोधाभावात् तितिक्षते दैन्याभावात् क्रमेण वा मनःप्रभृतिभिः, किमुक्तं || || १० शतके प्रज्ञप्तिः दि.| भवति-अधिसहत इति ॥ आराहिया भवतीत्युक्तमथाराधनाः यथा न स्याद्यथा च स्यात्तदर्शयन्नाह-'भिक्खू य | उद्देशः २ अभयदेवी- अन्नयरं अकिचट्ठाणमित्यादि, इह चशब्दश्चेदित्येतस्यार्थे वर्तते, स च भिक्षोरकृत्यस्थानासेवनस्य प्रायेणासम्भवप्रदर्श प्रतिमा आया वृतिः२ राधनाच | नपरः, 'पडिसेवित्त'त्ति अकृत्यस्थानं प्रतिषेविता भवतीति गम्यं, वाचनान्तरे त्वस्य स्थाने 'पडिसेविज्ज'त्ति दृश्यते, 'से | सू ३९९॥४९८॥ णं'ति स भिक्षुः 'तस्स ठाणस्स'त्ति तत्स्थानम् 'अणपन्नियदेवत्तणंपिनोलभिस्सामि'त्ति अणपन्निका-व्यन्तरनिकाय ४०० विशेषास्तत्सम्बन्धिदेवत्वमणपन्निकदेवत्वं तदपि नोपलप्स्य इति ॥ दशमशतस्य द्वितीयोद्देशकः ॥ १० ॥२॥ | १० शतके उद्देशः ३ द्वितीयोद्देशकान्ते देवत्वमुक्तम् , अथ तृतीये देवस्वरूपमभिधीयते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् देवदेवीनां मध्यगमना रायगिहे जाव एवं वयासी-आइडीएणं भंते ! देवे जाव चत्तारि पंच देवावासंतराई वीतिकंते तेण परं दिसू४०१ परिडीए, हंता गोयमा ! आइडीए णं तं चेव, एवं असुरक्रमारेवि, नवरं असुरकुमारावासंतराई सेसं तं चव, एवं एएणं कमेणं जाव थणियकुमारे, एवं वाणमंतरे जोडसवेमाणिय जाव तेण परं परिड्डीए । अप्पहिए णं भंते ! देवे से महड्डियस्स देवस्स मज्झमझेणं वीडवहजा?. णो तिण समटे । समिडीए ण भत । ॥४९८॥ देवे समडियस्स देवस्स मझमझेणं वीहवएज्जा ?, णो तिणवे समझे, पमत्तं पुण वीइवएजा, से ण भत । सूकिं विमोहित्ता पभू अविमोहित्ता पभू?, गोयमा ! विमोहेता पभू नो अविमोहेत्ता पभू । से भंते ! किं Jain Education International For Personal & Private Use Only M w.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy